अस्ताना [कजाकिस्तान], कजाकिस्तानस्य विदेशमन्त्रालयेन ६ जून दिनाङ्के कजाकिस्तानस्य सद्भावनाराजदूतानां पुरस्कारार्थं समारोहस्य आयोजनं कृतम्, यत्र देशस्य प्रतिनिधित्वं कर्तुं राष्ट्राणां मध्ये सेतुनिर्माणार्थं च क्रीडा, विज्ञानचिकित्सा, संस्कृतिः च तारकाः एकत्र आगताः।

मन्त्रालयस्य अग्रणीपरियोजनायाः उद्देश्यं तेषां नागरिकानां मान्यतां सम्माननं च अस्ति येषां विदेशेषु कजाकिस्तानस्य प्रतिबिम्बं वर्धयितुं उल्लेखनीयं योगदानं दत्तम् इति द आस्ताना टाइम्स् इति पत्रिकायाः ​​समाचारः।

कजाकिस्तानस्य उपप्रधानमन्त्री विदेशमन्त्री च मुराट् नर्ट्लेउ इत्यनेन स्वयमेव पुरस्काराः प्रदत्ताः । उद्घाटनप्राप्तकानां मध्ये विशिष्टानां कलाकारानां, शोधकर्तृणां, वैद्यानां, क्रीडकानां च विविधः समूहः अस्ति, येषां सर्वेषां वैश्विकमञ्चे राष्ट्रस्य स्वरूपं महत्त्वपूर्णतया उन्नतम् अस्ति

तेषु कजाखभाषायाः प्रसिद्धः वायलिनवादकः आर्केस्ट्रा-सञ्चालकः च मारात् बिसेन्गालिवः, ओलम्पिकविजेता व्यावसायिकसाइकिलवादकः च अलेक्जेण्डर् विनोकुरोवः, परमाणुविरोधी-आन्दोलनस्य कलाकारः कार्यकर्ता च करिप्बेक् कुयुकोवः, पॉप्-गायकः मिर्हिदाई मिर्फारुखः, यः स्वस्य मञ्चनाम्ना एडम् इति प्रसिद्धः, प्रमुखः हृदयरोगः च अस्ति ऐतिहासिकनक्शानां शोधकः सर्जनः युरी प्या, ओटिरार् साजी आर्केस्ट्रा दिनारा त्लेण्डिएवा इत्यस्य मुख्यसञ्चालकः मुखित-अर्डागेर् सिडिक्नाजारोवः, तथा च सर्गेई त्सिरुल्निकोवः, यः प्रमुखः कजाख-क्रीडकः अस्ति, यः शक्ति-क्रीडासु, विशेषतः पावरलिफ्टिंग्, स्ट्रॉन्ग्मैन-प्रतियोगितासु च स्वस्य उपलब्धिभिः प्रसिद्धः अस्ति

"दानकार्यक्रमेषु भवतः सक्रियभागीदारी, विनयः, आत्मप्रचारस्य अभावः च भवतः उच्चनैतिकगुणानां उपरि बलं दत्त्वा विशेषं ध्यानं अर्हति। मम विश्वासः अस्ति यत् सद्भावनादूतत्वेन भवतः प्रेरणा उत्साहः च वर्धते" इति मुराट् नुर्ट्लेउ समारोहं सम्बोधयन् अवदत्।

"विश्वमञ्चेषु, रङ्गमञ्चेषु, सम्मेलनेषु च भवतः विजयानां, तेजस्वीप्रदर्शनानां च धन्यवादेन अस्माकं देशस्य फीरोजा-ध्वजः विश्वस्य विभिन्नेषु भागेषु उत्थापितः अस्ति, अस्माकं राष्ट्रगीतं च गर्वेण प्रतिध्वनितम् अस्ति" इति नर्ट्लेउ अपि अवदत्

द आस्ताना टाइम्स् इति पत्रिकायाः ​​अनुसारं पुरस्कारं प्राप्तुं स्वभावनाः प्रकटयन् मार्ट् बिसेन्गेलिवः स्वस्य गुणी वायलिन-प्रदर्शनानां कृते अन्तर्राष्ट्रीय-प्रशंसां प्राप्तवान् सः अप्रत्याशितम् इति अवदत् बिसेङ्गालिवः भारतस्य सिम्फोनी आर्केस्ट्रा इत्यस्य संस्थापकः संगीतनिर्देशकः अस्ति । सः २००३ तमे वर्षे पश्चिमकजाकिस्तान-फिलहारमोनिक-वाद्यसमूहस्य, २०१२ तमे वर्षे अल्माटी-सिम्फोनी-वाद्यसमूहस्य च स्थापनां कृतवान् ।

"मया वक्तव्यं यत् एतत् अतीव अप्रत्याशितम् किन्तु अतीव सुखदम्। अहम् एतत् पुरस्कारं प्राप्य अतीव प्रसन्नः अस्मि। (...) मम कृते एतस्य बहु अर्थः। एतत् मान्यता अस्ति तथा च कस्यचित् कृते अत्यन्तं महत् पुरस्कारं यत् सम्भवतः एतावत् प्रायः न अन्तः कजाकिस्तानदेशः, परन्तु अहं यत्र यत्र गच्छामि तत्र कजाकिस्तानदेशस्य नागरिकत्वेन कजाकिस्तानदेशस्य प्रतिनिधित्वं करोमि” इति बिसेन्गेलिवः द आस्ताना टाइम्स् इति पत्रिकायाः ​​समीपे अवदत्।

सः अवदत् यत् सः मुम्बईनगरे भारतस्य सिम्फोनी-वाद्यसमूहेन सह बहुधा कार्यं कृतवान् अस्ति।

"इदं बहु सुष्ठु गच्छति। वयं बहु भ्रमणं रिकार्डिङ्ग् च कुर्मः। अत्र बहुकालः भवति। अद्यतनं इङ्ग्लैण्ड्-देशस्य भ्रमणं यथार्थतया सफलम् अभवत्, तस्मात् अधिकं विश्वे कर्तुं योजना अस्ति" इति सः अवदत्।

अलेक्जेण्डर् विनोकुरोवः अधुना कजाकिस्तानदेशे स्थितस्य व्यावसायिकस्य मार्गसाइकिलयानस्य दलस्य आस्ताना कजाकिस्तानदलस्य महाप्रबन्धकः अस्ति, सः पुरस्कारं महत् गौरवम् इति वर्णितवान्

"एषा स्थितिः मम कृते राष्ट्रस्य हिताय कार्यं कर्तुं तस्मात् अपि अधिकं प्रोत्साहनम् अस्ति। अहं बारं स्थापयितुं प्रयत्नेन प्रयतस्ये" इति विनोकुरोवः द आस्ताना टाइम्स् इति पत्रिकायाः ​​समीपे अवदत्।

सः अवलोकितवान् यत् दलं ऋतुस्य मुख्यघटनानां सज्जतां करोति--टूर् डी फ्रांस् तथा ओलम्पिकक्रीडा, यत्र तेषां त्रीणि मार्गदौडस्य अनुज्ञापत्राणि सुरक्षितानि सन्ति।

"टूर् डी फ्रांस् व्यावसायिकसवारानाम् प्रमुखः आयोजनः अस्ति, ओलम्पिकक्रीडायाः अनन्तरं द्वितीयः अस्ति। एकस्मिन् वर्षे उभयत्र आयोजनं भवति चेत् अविश्वसनीयः अवसरः उपस्थाप्यते। यदि वयं भ्रमणस्य एकं मञ्चं जित्वा ओलम्पिकक्रीडायां पदकं सुरक्षितं कुर्मः तर्हि एतत् एव भविष्यति एकः उत्कृष्टः ऋतुः" इति विनोकुरोवः अवदत् ।