मास्को, ओर्स्क नगरे रूसीजनाः सोमवासरे दुर्लभविरोधेन एकत्रिताः, कजाकिस्तानस्य सीमायाः समीपे th Orenburg क्षेत्रे जलबन्धस्य पतनस्य अनन्तरं क्षतिपूर्तिं प्राप्तुं आह्वानं कृतवन्तः।

रूसदेशे विरोधः असामान्यः दृश्यः अस्ति यत्र राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य युक्रेनदेशे आक्रमणस्य अनन्तरं अधिकारिणः किमपि प्रकारस्य असहमतिः निरन्तरं दमनं कृतवन्तः। सोमवासरे ओर्स्क्-नगरस्य प्रशासनिकभवनस्य सम्मुखे शतशः जनाः एकत्रिताः इति रूसी-राज्यस्य समाचार-संस्थायाः तास्-इत्यनेन उक्तं यत्, रूसी-सामाजिक-माध्यम-चैनेल्-मध्ये साझा-कृते भिडियो-मध्ये जनाः “पुटिन्, अस्मान् साहाय्यं कुर्वन्तु, “लज्जा” च इति जपं कुर्वन्ति इति दृश्यते

उराल्-नद्याः जलस्तरस्य वर्धनेन उत्पन्नस्य जलप्रलयस्य कारणात् ओरेन्बर्ग्-क्षेत्रे ८८५ बालकाः सहितं ४,०० तः अधिकाः जनाः निष्कासनं कर्तुं बाध्यन्ते इति क्षेत्रसर्वकारेण रविवासरे उक्तम्। तास् सोमवासरे अवदत् यत् ओर्स्क्-नगरे केचन ७,००० गृहाणि सहितं प्रायः १०,००० गृहाणि जलप्लावितानि सन्ति, सिट्-नगरे जलप्लावनजलं निरन्तरं वर्धमानम् अस्ति इति।

रूससर्वकारेण रविवासरे ओरेन्बर्ग्-नगरस्य जलप्रलयग्रस्तक्षेत्रेषु स्थितिः संघीय-आपातकालस्य घोषणा कृता, अन्यत्र त्रयेषु क्षेत्रेषु सम्भाव्यजलप्रलयस्य सज्जता प्रचलति इति राज्यस्य मीडिया-माध्यमेन ज्ञातम्।

विरोधस्य अनन्तरं तास् इत्यनेन निवेदितं यत् ओरेन्बर्ग्-प्रदेशस्य गवर्नर् डेनिस-पास्लरः, षड्मासानां कृते १०,००० रूबल-प्रतिमाण्ट् (लगभग $१०८) क्षतिपूर्ति-भुगतानं प्रतिज्ञातवान् यत् ते जनाः th जलप्रलयेन स्वगृहात् बहिः बाध्यन्ते

अस्मिन् क्षेत्रे जलप्रलयेन कुलक्षतिः प्रायः २१ अरब रूबल (२२७ मिलियन डॉलर) इति अनुमानितम् इति क्षेत्रीयसर्वकारेण रविवासरे उक्तम्।

कजाकिस्तानस्य सीमायाः उत्तरदिशि २० किलोमीटर् (१३ माइलात् न्यूनं) दूरे स्थिते ओर्स्क्-नगरे जलप्रलयस्य भारः अभवत् यस्य कारणेन शुक्रवासरे एकः जलबन्धः भग्नः अभवत् इति ओर्स्क-नगरस्य मेयर वासिली कोजुपित्सा इत्यस्य मते।

शङ्कितानां constructio उल्लङ्घनानां अन्वेषणार्थं आपराधिकजाँचः आरब्धः यत् जलबन्धस्य भङ्गस्य कारणं भवितुम् अर्हति। स्थानीयाधिकारिणः अवदन् यत् दा ५.५ मीटर् (प्रायः १८ पादपर्यन्तं) जलस्तरं सहितुं शक्नोति । शनिवासरे प्रातःकाले जलस्तरः प्रायः ९.३ मीटर् (३०.५१ पाद) यावत् अभवत् तथा च वर्धमानः कोजुपित्सा अवदत् । रविवासरे ओर्स्क्-नगरस्य स्तरः ९.७ मीटर् (३१.८२ फीट्) यावत् अभवत् ।

ओर्स्क्-नगरस्य अधिकारिणः चत्वारः जनाः मृताः इति अवदन्, परन्तु तेषां मृत्युः जलप्लावनेन सह असम्बद्धः इति अवदन् ।

ओर्स्क्-ओरेन्बर्ग्-नगरयोः दृश्येषु एकमहलगृहैः बिन्दुबिन्दुयुक्तानि वीथीनि आच्छादयन् जलं दृश्यते ।

संघीय आपत्कालरूपेण स्थितिः नामकरणं ओरेन्बर्ग् क्षेत्रात् परं जलप्रलयस्य जोखिमं प्रतिबिम्बयति।

क्रेमलिनस्य प्रवक्ता दिमित्री पेस्कोवः रविवासरे अवदत् यत् रूसस्य राष्ट्रपतिः व्लादिमी पुटिन् आपत्कालीनस्थितिमन्त्रालयस्य प्रमुखेन सह, उरालपर्वतक्षेत्रे स्थितानां कुर्गान्-त्युमेन्-प्रदेशयोः प्रमुखैः सह च स्थितिविषये चर्चां कृतवान्, “आवश्यकता च ... जनानां साहाय्यार्थं शीघ्रमेव उपायस्य स्वीकरणाय, तेषां सम्भाव्यनिष्कासनाय च” इति ।

प्रायः २,४२८ किलोमीटर् (१,५०९ मील) दीर्घा उराल्-पर्वतस्य दक्षिणभागात् रूस-कजाकिस्तान-देशयोः माध्यमेन कैस्पियनसागरस्य उत्तरान्ते प्रवहति (ए.पी.) ९.



अम्स्