ब्रिजटाउन [बार्बाडोस्], ICC T20 विश्वकप-सङ्घर्षे ओमान-विरुद्धे स्वपक्षस्य संकीर्ण-39-रन-विजयस्य अनन्तरं आस्ट्रेलिया-देशस्य सर्वाङ्ग-क्रीडकः मार्कस-स्टोइनिसः विपक्षस्य प्रदर्शनस्य प्रशंसाम् अकरोत्, तेषां प्रदर्शनस्य प्रशंसाम् अकरोत्, ते कुशलदलम् अस्ति, तेषां विषये गर्वः कर्तव्यः इति।

डेविड् वार्नर-मार्कस् स्टोइन्स्-योः १०२ रनस्य स्थापनं, तदनन्तरं क्लिनिकल् गेन्दबाजीप्रदर्शनं कृत्वा बुधवासरे ओमान-विरुद्धे टी-२० विश्वकप-उद्घाटन-क्रीडायां आस्ट्रेलिया-देशः ३९ रन-विजयं प्राप्तुं साहाय्यं कृतवान्

"अहं मन्ये ओमानः उत्तमं क्रीडितवान्। अहं मन्ये ते बल्लेबाजी-कन्दुकयोः सह किञ्चित् उत्तमं कौशलं दर्शितवन्तः। ते सम्यक् क्षेत्रं कृतवन्तः। ते कन्दुकं पूर्वमेव स्विंग् कृतवन्तः। तेषां बहुविधाः भिन्नाः मन्दतराः कन्दुकाः आसन्। तेषां स्पिनर्-क्रीडकाः सम्यक् गेन्दबाजीं कृतवन्तः। अतः आम्, भवान् तान् दोषयितुम् न शक्नोति। ते अतीव कुशलं दलम् आसीत् अतः, एतत् उत्तमं हिट् आउट् आसीत् ते स्वयमेव गर्विताः भवेयुः" इति सः मैच-उत्तर-पत्रकारसम्मेलने अवदत्।

आस्ट्रेलियादेशस्य कुलम् १६४ रनस्य उल्लेखं कृत्वा स्टोइनिस् इत्यनेन उक्तं यत् एतेषु परिस्थितिषु एतत् दलस्य प्रथमः क्रीडा आसीत्, यत्र ते अद्यतनकाले बहु न क्रीडितवन्तः।

"अतः अहं मन्ये यत् तत् समस्य विषये आसीत्, अनुमानं करोमि, तत्प्रकारस्य द्रव्यं विचार्य - परन्तु अहं वदामि यत् यथा वयं प्रतियोगितायाः माध्यमेन गच्छामः तथा च परिस्थितिषु अभ्यस्ताः भवेम तथा च अस्माकं मध्ये तथा च तादृशस्य विषयस्य मध्ये वार्तालापं कुर्मः, तदा वयं भविष्यामः अधिकं लक्ष्यं कर्तुं पश्यन्" इति सः अजोडत्।

स्टोइनिसः अपि बल्लेबाजस्य डेविड् वार्नरस्य प्रदर्शनस्य प्रशंसाम् अकरोत् यत् सः यद्यपि सपाट-बल्लेबाजी-अनुकूल-स्थितौ स्वस्य आक्रामक-क्रीडायाः सह क्रीडां गृह्णाति तथापि सः भिन्न-भिन्न-चुनौत्य-परिस्थितौ परिस्थिति-अनुसारं क्रीडितुं अपि परिपक्वः अस्ति

"सः अस्मान् तस्मिन् स्थाने प्राप्तवान् यत्र वयं पुनः कतिपयान् गेन्दबाजान् लक्ष्यं कर्तुं आरभुं शक्नुमः। अतः, सः सम्भवतः सम्भवतः अद्यपर्यन्तं अस्माकं सर्वोत्तमः टी-२० खिलाडी अस्ति। सः विश्वकपस्य अस्माकं टी-२० वर्षस्य खिलाडी आसीत् यस्मिन् वयं जितवन्तः। अहं मन्ये सः अस्मिन् स्पर्धायां महत् प्रभावं कर्तुं उत्सुकः भविष्यति" इति सः अपि अवदत्।

अस्मिन् टी-२० विश्वकप-विजयस्य विषये, अस्मिन् क्रमे च सर्वेषु प्रारूपेषु क्रिकेट्-क्रीडायां सर्वाणि प्रमुखाणि विश्व-उपाधिं धारयितुं च स्टोइनिसः अवदत् यत् इदानीं चिरकालात् दलं एकत्र क्रीडति

"इदं अनुभवी दलम् अस्ति, वयं च सर्वे सुहृदः स्मः, अस्माभिः च मिलित्वा किञ्चित् सफलता प्राप्ता। अतः, त्रयः अपि ट्राफीः भवितुं मनोहरः स्पर्शः भविष्यति, अहं मन्ये अस्मिन् समूहे अन्तः। अतः आम्, अस्माकं सफलता अभवत् किन्तु वयम् अद्यापि क्षुधार्ताः स्मः।"

जूनमासस्य ८ दिनाङ्के इङ्ग्लैण्ड्-विरुद्धे स्वस्य दलस्य अग्रिम-क्रीडायां तस्मिन् एव स्थले स्टोइन्स् अवदत् यत् कन्दुकस्य उपरि अधिका गतिः अस्ति, तत् श्रेयस्करं भविष्यति।

आस्ट्रेलियादेशः प्रथमं ओमानेन बल्लेबाजीं कृतवान्, यः टॉस्-क्रीडायां विजयं प्राप्तवान् । एकस्मिन् समये ऑस्ट्रेलिया-देशस्य टीमः ५०/३ इति प्रतिबन्धितः आसीत् । मार्कस स्टोइनिस् (३६ कन्दुकयोः ६७, द्वौ चतुष्कं षट् च) डेविड् वार्नर् (५१ कन्दुकयोः ५६, षट् चतुः, षट् च) इत्येतयोः अर्धशतकानि आस्ट्रेलिया-देशस्य २० ओवरेषु १६४/५ इति स्कोरं प्राप्तुं साहाय्यं कृतवन्तः

ओमानस्य कृते मेहरानखानः (२/३८) शीर्षस्थाने गेन्दबाजः आसीत् ।

रन-चेस्-क्रीडायां ओमान-देशः नियमित-अन्तराले विकेट्-हारं कुर्वन् आसीत् । यद्यपि अयानखानः (३० कन्दुकयोः ३६, द्वौ चतुष्कौ, द्वौ षट्कौ च) मेहरान् (१६ कन्दुकयोः २७, चतुः, द्वौ षट् च) च युद्धं कृतवन्तौ तथापि ओमानः २० ओवरेषु केवलं १२५/९ रनस्य स्कोरं कृत्वा हारितवान् ३९ धावनम् ।

स्टोइन्स् (३/१९) इत्यनेन अपि कन्दुकेन सह उत्तमं प्रदर्शनं कृतम्, एडम् ज़म्पा, नाथन् एलिस्, मिचेल् स्टार्क च अपि द्वौ विकेट् गृहीतवन्तौ ।

स्टोइनिसस्य सर्वाङ्गप्रदर्शनेन तस्मै 'क्रीडायाः खिलाडी' इति पुरस्कारः प्राप्तः ।