मुम्बई, महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे मंगलवासरे दावान् अकरोत् यत् एनडीए संविधानं परिवर्तयिष्यति इति विपक्षस्य प्रचारः, उम्मीदवारानाम् घोषणायां विलम्बः च शिवसेनायाः तस्य मित्रराष्ट्राणां च केचन आसनानि व्ययितवन्तः।

पत्रकारैः सह वार्तालापं कुर्वन् शिण्डे विपक्षस्य मतबैङ्कराजनीत्या एनडीए-पक्षस्य कार्यप्रदर्शने प्रभावं कृतवान् इति अवदत्।

"विपक्षदलाः अथकं प्रचारं कृतवन्तः यत् वयं संविधानं परिवर्तयिष्यामः। मतदातानां मध्ये संशयं दूरीकर्तुं वयं असफलाः अभवम। अस्माकं हानिः मतबैङ्कराजनीत्याः अपि अस्ति" इति सः अवदत्।

केषुचित् आसनेषु अभ्यर्थीनां घोषणायाः विलम्बस्य कारणं केषुचित् निर्वाचनक्षेत्रेषु विघ्नानां कारणम् अपि मुख्यमन्त्रिणः अवदन्।

शिंदेः नासिकलोकसभासीटस्य विषये एव उल्लेखं कुर्वन् आसीत् इति भाति, यत्र भाजपा-नकपा-पक्षयोः विरोधस्य अभावे शिवसेना हेमन्तगोडसे-इत्यस्य स्थापनं कृतवती । गोडसे शिवसेना (यूबीटी) उम्मीदवारस्य विरुद्धं पश्चात् अस्ति।

शिण्डे इत्यनेन हिङ्गोली-यवतमाल-वाशिम्-निर्वाचनक्षेत्रेभ्यः अपि स्वस्य उपविष्टानां सांसदानां परिवर्तनं कृतम्, उभयत्र दलस्य उम्मीदवाराः पश्चात् सन्ति ।

"मतबैङ्कराजनीतिः अस्मान् अपि प्रभावितवती। अहं तान् (विपक्षं) वक्तुम् इच्छामि यत् जनानां मतबैङ्कराजनीतिः कदापि न रोचते। स्वर्गीयः शिवसेनासंस्थापकः बालासाहेबठाकरे कदापि न रोचते स्म" इति सः अवदत्।

शिण्डे स्वस्य दुर्गं थाने प्राप्तुं सफलः अभवत्, यत्र सः स्वस्य निकटसहायकं नरेश म्हास्के इत्यस्य मैदानं कृतवान् ।

"प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य विगतवर्षद्वये १० वर्षेषु च मम सर्वकारेण कृतं कार्यं जनाः मतदानं कृतवन्तः। ठाणेनगरस्य जनाः अस्माकं कार्याय अस्माभिः सह स्थिताः" इति सः अवदत्।