भुवनेश्वर (ओडिशा) [भारत], वार्षिकश्रीजगन्नाथयात्रायाः कृते केवलं एकदिनं यावत् अस्ति, अतः उपस्थितानां भक्तानां बहुलस्य कृते सुचारुतया सुरक्षिततया च यात्रां सुनिश्चित्य सज्जताः अन्तिमपदें प्राप्नुवन्ति।

रविवासरात् आरभ्यमाणा भव्यरथयात्रा भारतस्य एकस्मिन् पूज्यतम-ऐतिहासिक-धार्मिक-कार्यक्रमे भागं ग्रहीतुं उत्सुकानां लक्षशः उपासकानां आकर्षणं कर्तुं प्रतिज्ञां करोति।

ओडिशायानमन्त्री बिभूतिभूसानजेना इत्यस्य मते यात्रायाः कृते नियोजितेषु प्रत्येकस्मिन् बसयाने भक्तानां कृते २४ घण्टानियंत्रणकक्षाः, चिकित्सासामग्रीः च व्यवस्थापिताः भविष्यन्ति।

"अस्माकं विभागेन रथयात्रायाः कृते बहवः कार्यक्रमाः कार्यान्विताः। अत्र २४ घण्टाः नियन्त्रणकक्षः कार्यं करिष्यति, तथा च विभिन्नेषु स्थानेषु षट् क्रेनाः स्थापिताः भविष्यन्ति। वाहनस्य भङ्गस्य सन्दर्भे वयं विभिन्नैः कम्पनीभिः सह समन्वयं कृत्वा भङ्गसेवाः प्रदातुं कृतवन्तः .

रथमहोत्सवः इति अपि प्रसिद्धा एषा रथयात्रा पुरीनगरस्य जगन्नाथमन्दिरस्य इव पुरातना इति मन्यते ।

न्यूजीलैण्ड्-देशात् लण्डन्-दक्षिण-आफ्रिका-देशं यावत् महता धूमधामेन आयोजितः अयं उत्सवः पवित्रत्रित्वस्य तेषां मातुल-देव्याः गुण्डिचा-देवी-मन्दिरस्य कृते अग्रे यात्रां समावेशयति, अष्टदिनानां अनन्तरं पुनरागमनयात्रायाः च पराकाष्ठां प्राप्नोति

यथार्थतः अयं उत्सवः अक्षयतृतीयदिनात् (एप्रिलमासे) व्याप्तः भवति, पवित्रत्रिमूर्तेः श्रीमन्दिरपरिसरं प्रति प्रत्यागमनेन च पराकाष्ठां प्राप्नोति ।

इतरथा पुरीजिल्लादण्डाधिकारी सिद्धार्थशंकरस्वैनः बुधवासरे अवदत् यत् रथकर्षणदिने राष्ट्रपतिः द्रौपदी मुर्मूः अपि भ्रमणं करिष्यन्ति।

"यथा भवान् जानाति, अस्मिन् वर्षे रथयात्रा अद्वितीया अस्ति यतोहि त्रयः अपि महत्त्वपूर्णाः संस्काराः एकस्मिन् दिने एव भवन्ति। एषा चुनौतीपूर्णा अपि च विशेषाधिकारस्य विषयः अपि अस्ति। राष्ट्रपतिः द्रौपदी मुर्मू रथकर्षणदिने पुरीनगरं गमिष्यति। सम्बन्धितविभागाः सर्वे एव सन्ति।" सज्जः, अस्माकं च अन्तरविभागीयसमन्वयसमागमस्य अनेकाः दौराः अभवन्" इति जिलादण्डाधिकारी पुरी एएनआई इत्यस्मै अवदत्।

सः अपि उल्लेखितवान् यत् रथयात्रायाः कृते भव्यमार्गस्य द्वयोः अन्तयोः २२५ शय्यायुक्तं सुपर स्पेशलिटी हॉस्पिटलं स्थापितं अस्ति।

"पुलिसनियोजनं विशालम् अस्ति। जनानां कृते प्रायः २८ पार्किङ्गस्थानानि चिह्नितानि सन्ति। पारगमनस्थानेषु सार्वजनिकसुविधानां योजना अपि क्रियते येन विभिन्नजिल्हेषु राज्येषु च आगन्तुकानां कृते अस्थायीविश्रामस्थानानि भवितुम् अर्हन्ति" इति सः अजोडत्।

रेलमन्त्रालयस्य अनुसारम् अस्मिन् अवसरे भगवान् जगन्नाथस्य भक्तानां कृते ३१५ विशेषरेलयानानि प्रचलन्ति।

केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः पूर्वं उक्तवान् यत्, "भगवान जगन्नाथस्य रथयात्रायाः शुभ अवसराय रेलमार्गेण विशेषव्यवस्था क्रियते। छत्तीसगढ, आन्ध्रप्रदेश, पश्चिमबङ्गस्य विभिन्नराज्येभ्यः महाप्रभुभक्तानाम् सुविधायै तथा झारखण्डे न्यूनातिन्यूनं ३१५ विशेषरेलयानानि प्रचलन्ति, ये ओडिशादेशस्य सर्वान् भागान् आच्छादयिष्यन्ति।"

इदानीं इस्कॉन् कोलकातायां रथयात्रामहोत्सवस्य ५३ तमे संस्करणस्य सज्जता पूर्णतया प्रचलति।

श्वः आरभ्यमाणा एषा यात्रा प्रतिष्ठितरथमहोत्सवस्य ५३तमं संस्करणं भवति, यत्र तस्य दिव्यकृपाश्रीलभक्तिसिद्धान्तसरस्वतीप्रभुपादमहाराजस्य १५०तमं जन्मदिवसम् आचर्यते।

एएनआई इत्यनेन सह वार्तालापं कृत्वा इस्कॉन् उपाध्यक्षः राधारम् दासः यात्रायां प्रयोक्तव्यस्य रथस्य विषये उक्तवान्।

"पुरीपश्चात् कोलकाता रथयात्रा बृहत्तमा रथयात्रा अस्ति। ९ दिवसीयमहोत्सवे विश्वस्य २० लक्षाधिकाः जनाः भागं गृह्णन्ति। त्रयः रथाः अतीव विशेषाः सन्ति, तेषां डिजाइनः अपि सर्वथा भिन्नः अस्ति। बलदेवजी इत्यस्य रथः।" सर्वाधिकं ऊर्ध्वं भवति, तस्य चक्रं च ठोसलोहेन निर्मितम् अस्ति, गत ४६ वर्षेभ्यः तत् चक्रं बलदेव जी इत्यस्य कृते परिभ्रमति, परन्तु तस्य क्षतिः अभवत् अतः अस्मिन् समये, वयं नूतनानि चक्राणि स्थापितवन्तः।

महोत्सवस्य रथाः जगन्नाथः बलदेवः च ४६ वर्षाणि पुराणाः सन्ति, उत्तराणि ३८ पादपरिमितम् ऊर्ध्वतायां स्थिताः सन्ति । रथस्य भग्नचक्रस्य भारः २५० किलोग्रामः भवति, तस्य व्यासः ६ पादः भवति ।

पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी मिन्टो पार्कस्य समीपे ३ सी अल्बर्ट रोड् इत्यत्र स्थिते इस्कॉन् मन्दिरे रथयात्रायाः उद्घाटनं कर्तुं निश्चिता अस्ति।