नवीदिल्ली, ओडिशातः कृषिनिर्यातस्य महतीं प्रवर्धनं कृत्वा राज्यस्य कृषकउत्पादसङ्गठनैः (एफपीओ) ताजानां आमानां शाकानां च प्रथमं व्यावसायिकं प्रेषणं कृत्वा ग्लोबाबाजारेषु आक्रमणं कृतम् अस्ति।

इदं पराक्रमं th कृषि-संसाधित-खाद्य-उत्पाद-निर्यात-विकास-प्राधिकरणस्य (APEDA) राज्यस्य उद्यान-निदेशालयस्य तथा पैलेडियमस्य मध्ये सामरिक-सहकार्यस्य माध्यमेन सम्भवः अभवत् यत् 'कृषक-उत्पाद-सङ्गठनानां संवर्धनं स्थिरीकरणं च (PSFPO)' परियोजनायाः कृते technica support unit अस्ति .

मे १५ दिनाङ्के भुवनेश्वरस्य बीजुपटनायक-अन्तर्राष्ट्रीयविमानस्थानकात् दुबई-नगरं यावत् ०.७५ टनपर्यन्तं ताजाः शाकाः निर्यातिताः । अस्मिन् धेङ्कनालमण्डलस्य एफपी मदनामोहनकृषक उत्पादकसहकारीसङ्घलिमिटेड् इत्यनेन आपूर्तिः कृता ०.५ एम इत्येव अन्तर्भवति इति वक्तव्ये उक्तम्।

तदतिरिक्तं विगतदिनद्वये इटलीदेशं प्रति th same FPO इत्यस्मात् १.२२ टन प्रीमियम आम्रपाली, दशहरी प्रकारस्य आमः निर्यातितः इति उक्तम्।

एतेषां एफपीओ-सम्बद्धानां कृषकाणां निर्यातविपण्येषु स्वउत्पादस्य २०-३० प्रतिशतं अधिकं मूल्यं घरेलुविक्रयस्य तुलने साक्षात्कृतम् इति अत्र उक्तम्।

एपेडा-संस्थायाः क्षेत्रीयप्रमुखः सीताकानातामण्डलः प्रयत्नानाम् प्रशंसाम् अकरोत् यत्, "अस्मिन् ऋतौ वयं ताजानां उत्पादनानां निर्यातस्य सुविधां कर्तुम् इच्छामः। अस्माकं साझेदारी-पैलेडियम-इत्यनेन एतत् सम्भवं जातम् यतः ते एफपीओ-विट्-निर्यातकानां पहिचानं कृतवन्तः, संयोजितवन्तः च।

"ओडिशा-नगरस्य एफपीओ-सङ्घटनं वैश्विक-बाजारैः सह सम्बद्धं कर्तुं पलेडियम-द्वारा कृतं कार्यं प्रशंसनीयम्" इति मण्डलः अजोडत् ।

पैलेडियमस्य सहायकनिदेशकः विश्वजीतबेहेरा अवदत् यत् ८०० तः अधिकैः एफपीओभिः सह ओडिशानगरे विश्वव्यापीरूपेण ताजानां कृषिजन्यपदार्थानाम् निर्यातस्य अपारक्षमता अस्ति।

निर्यात-आपूर्ति-शृङ्खलाभिः सह निर्मिताः विपण्य-सम्बन्धाः कृषकाणां आयं वर्धयिष्यन्ति, राज्यस्य एफपीओ-संस्थानां कृते स्थायिव्यापार-अवकाशान् च सृजन्ति इति सः अवदत्।

बेहेरा अवदत् यत्, "अस्माकं लक्ष्यं भवति यत् दूरस्थक्षेत्रे एफपीओ-सम्बद्धानि अधिकानि एतादृशानि वैश्विकविपणयः प्रदातुं शक्नुमः तथा च तेषां कार्याणि स्केल अप कर्तुं कुशलगुणवत्तानियन्त्रणप्रणालीं स्वीकुर्वितुं तेषां सहायतां कुर्मः।"