भुवनेश्वरः, प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन लोकसभा-ओडिशा-विधानसभयोः आगामिनिर्वाचनानां सन्दर्भः निर्धारितः इति ज्ञात्वा, केन्द्रीयमन्त्री धर्मेन्द्रप्रधानः सोमवासरे सत्ताधारी भाजदस्य “जोडी सांखा” (2019) इत्यस्य प्रतिकारं कर्तुं नूतनं नारा 'दुइति फूला' (द्वौ पुष्पौ) गढ़ितवान् । शङ्खद्वयम्) अभियानम् ।



BJD’s poll symbol is the conch (Sankha), तदा th BJP कृते कमलपुष्पम् अस्ति।



“दुइती फूला बहु भाला” (द्वौ पुष्पौ अर्थात् अधिकं भद्रम्) इति नारा संबलपुर लोकसभासीटस्य भाजदप्रत्याशी प्रधानेन अथमल्लिक् इत्यत्र निर्वाचनसभायां दत्ता।



गतसप्ताहे भाजदः एकं भिडियो प्रकाशितवती यस्मिन् मुख्यमन्त्री नवीनपटनायकः जनान् दलाय मतदानं कर्तुं वदति तथा च शङ्खचिह्नद्वयं प्रदर्शितवान् - एकं लोसभानिर्वाचनार्थं अपरं च विधानसभानिर्वाचनार्थं।



सोमवासरे निर्वाचनसभायां प्रधानः अपि पद्मद्वयं दर्शयित्वा टी जनान् प्रतीकस्य कृते मतदानं कर्तुं आह्वानं कृतवान्।



प्रारम्भे भाजपानेतृणां “डबल इञ्जिन सरकार” इत्यस्य आह्वानस्य प्रतिकारार्थं भाजदः “जोडीसंखा” इति नाराम् अङ्गीकृतवती आसीत् ।

सभायाः अनन्तरं पत्रकारैः सह वदन् प्रधानः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन साक्षात्कारे दलस्य स्थितिः स्पष्टा कृता यत् भाजपा “ओडिया आस्मिता” (ओडिशा गौरवम्) इति विषये राज्ये निर्वाचनं प्रति युद्धं करिष्यति।

“प्रधानमन्त्री ओडिशा-नगरस्य परिचयः भाषा च खतरे अस्ति इति सम्यक् सूचयित्वा निर्वाचनानां सन्दर्भं निर्धारितवान्” इति प्रधानः अवदत् ।



इयं निर्वाचनसभा न केवलं परिवर्तनस्य विषये अपितु राज्यस्य गौरवस्य विकासस्य विषये अपि आसीत् इति सः अवदत्।

मोदी इत्यस्य वक्तव्यं पुनः पुनः उक्तवान् प्रधानः अवदत् यत् ओडिशा खनिजजलसम्पदां समृद्धा अस्ति, तदतिरिक्तं उर्वरभूमिः, वनसम्पदः च अस्ति।



तदपि राज्यं प्रायः सर्वेषु क्षेत्रेषु अन्यराज्येभ्यः पृष्ठतः अस्ति इति एच् दावान् अकरोत्।

“भ्रष्टाचारः चरमसीमायां वर्तते, राज्ये सर्वं अव्यवस्थायां वर्तते” इति ह आरोपितवान् ।

प्रधानः अपि ओडिशायां शासनस्य समुचितव्यवस्था अस्ति इति आरोपं कृत्वा भाजदसर्वकारस्य उपरि बहुधा अवतरत्।



“मुख्यमन्त्री नवीनपटनायकः एकस्मिन् विडियोमध्ये अस्ति तथा च विडियोस्य रिमोट् अन्यस्य पुरुषस्य हस्ते अस्ति... जनानां कठिनतया अर्जितधनात् वेतनं आकर्षयन्तः अधिकारिणः अधुना पतवारे सन्ति। तेषां निष्कासनस्य आवश्यकता वर्तते” इति केन्द्रमन्त्री अवदत्।

प्रधानः दावान् अकरोत् यत् राज्ये सर्वत्र परिवर्तनस्य वायुः स्पष्टतया दृश्यते।



“सङ्खा क्षतिग्रस्ता अस्ति, सा पुनः फूत्कर्तुं न शक्यते” इति सः अवदत् ।