भुवनेश्वर, ओडिशा-वनविभागेन अत्र समीपे चण्डका-वन्यजीव-विभागस्य अन्तः स्थिते कुमारखुन्ती-नगरस्य कुमकी-गज-प्रशिक्षणकेन्द्रे गजानां कृते व्यापक-सुविधाः — पाकशाला, भोजनालयः, रात्रौ आश्रयः, स्नानक्षेत्रं, क्रीडाक्षेत्रं च — प्रवर्तयितम् अस्ति

अस्मिन् वर्षे मार्चमासस्य ६ दिनाङ्के उद्घाटितस्य अस्मिन् केन्द्रे अधुना मामा, चण्डु, उमा, कार्तिकः, मास्टर जागा, शङ्करः इति षट् गजाः सन्ति ।

एते सौम्याः दिग्गजाः ओडिशा-असाम-देशयोः १३ महौट्-सहायक-महौट्-जनानाम् आश्रये सन्ति ।

स्वयूथात् पृथक् कृताः युवानः पचीडर्मः मानवनिवासस्थानात् वन्ययूथान् दूरीकृत्य मानवगजसङ्घर्षस्य प्रबन्धने सहायतार्थं प्रशिक्षणं प्राप्नुवन्ति इति अधिकारिणः अवदन्।

एते गजाः ओडिशानगरस्य विभिन्नेभ्यः वनक्षेत्रेभ्यः आनिताः सन्ति, यत्र सिमिलीपालः, कपिलाः च सन्ति इति चण्डकावन्यजीवविभागस्य विभागीयवनपदाधिकारी (डीएफओ) सरतचन्द्रबेहेरा इत्यनेन उक्तम्।

गजानां प्रभावी प्रशिक्षणं सुनिश्चित्य केन्द्रेण प्रत्येकस्य गजस्य कृते निर्दिष्टक्षेत्राणि युक्तं भोजनालयं सहितं अनेकानि विशेषसुविधानि स्थापितानि इति चण्डकावन्यजीवविभागस्य वनपदाधिकारी सोम्या रंजन बेउरा अवदत्।

दिवसस्य आरम्भः प्रातःकाले द्रुतगतिना, लघुव्यायामेन च भवति, तदनन्तरं प्रातः साष्टवादने कदलीफलं, नारिकेलं, गाजरं, इक्षुः, तरबूजं च प्रातःभोजनं भवति इति सः अवदत्।

प्रातःभोजनानन्तरं गजाः मध्याह्नभोजनसमयपर्यन्तं प्रशिक्षणकार्यं कुर्वन्ति । कुमारखुन्टी-जलबन्धे एकघण्टां यावत् स्नानं कृत्वा गजानां मध्याह्नभोजनं षड्-किलो-गोधूम-पञ्चकिलो-तण्डुल-एक-एक-किलो-हरित-चना-अश्व-चना, नाना-कोजरा, द्वि-त्रिकिलो-शाक-चतुर्-नारिकेल-युक्तं भोजनं प्रदत्तं भवति , कदलीफलं, ५०० ग्रामगुडं च, सर्वाणि विशेषपाकशालायां सज्जीकृतानि इति सः अजोडत् ।

अपराह्णे गजाः पादकन्दुकक्रीडा, विविधकौशलप्रदर्शनम् इत्यादिषु मनोरञ्जनक्रियासु भागं गृह्णन्ति । यथा यथा सायंकाले समीपं गच्छति तथा तथा तेषां रात्रौ आश्रयस्थानानि प्रति नेयन्ते, ये महौट्-गृहस्य पुरतः निकटनिरीक्षणार्थं स्थिताः सन्ति । एतेषु आश्रयेषु तृणं, वृक्षशाखाः, कदलीकाण्डः, तृणानि च सन्ति येन गजाः रात्रौ सेवितुं शक्नुवन्ति ।