आधिकारिकवक्तव्यस्य अनुसारं तत् बृहत्-प्रमाणेन सौर-वायु-ऊर्जा-भण्डारण-परियोजनानां विद्युत्-जाल-सङ्गतिं कर्तुं आवश्यक-संचरण-अन्तर्निर्मित-निर्माणस्य मार्गं प्रशस्तं करिष्यति |.

प्रायः २०,००० वर्गकि.मी.पर्यन्तं व्याप्तः आरईजेड्-संस्था एनएसडब्ल्यू-देशस्य मध्यपश्चिमक्षेत्रे मुख्यतया दुब्बो, डुनेडू, मुड्गी इत्यादीनि नगराणि नगराणि च गृह्णाति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

राज्यसर्वकारेण अनुमानितम् यत् एषा परियोजना सौर-पवन-ऊर्जा-भण्डारण-परियोजनासु २० अरब-ऑस्ट्रेलिया-डॉलर् (प्रायः १३.३ अरब-डॉलर्) यावत् निजीनिवेशं चालयितुं शक्नोति, यत् शिखरनिर्माणकाले प्रायः ५,००० कार्याणि समर्थयति

एकदा समाप्तं जातं चेत् एषा परियोजना न्यूनातिन्यूनं ४.५ गीगावाट् प्रसारितविद्युत् अपि अनलॉक् करिष्यति, यत् १८ लक्षं गृहाणां शक्तिं दातुं पर्याप्तम् अस्ति ।

एनएसडब्ल्यू-सर्वकारेण टिप्पणीकृतं यत्, "संचरणरेखानां योजनानुमोदनस्य अर्थः अस्ति यत् मध्यपश्चिमओराना आरईजेड्-अन्तर्गतं प्रायः २४० कि.मी.पर्यन्तं रेखानां निर्माणे परिचालने च कार्यं आरभ्यतुं शक्यते तथा च सहायकमूलसंरचना

योजनायाः सार्वजनिकस्थानानां च राज्यस्य मन्त्री पॉल् स्कुली इत्यनेन "एनएसडब्ल्यू विद्युत् आधारभूतसंरचनामार्गचित्रस्य अन्तर्गतं १२ जीडब्ल्यू गीगावाट् उत्पादनस्य प्रगतिः कृत्वा अस्माकं स्वच्छ ऊर्जा भविष्यं प्रति गमनम्" इति अनुमोदनं प्राप्तुं विशालं कदमम् इति दृष्टम्

"अस्माकं हाले बजटेन एनएसडब्ल्यू-सर्वकारस्य नवीकरणीय-ऊर्जा-परियोजनानां मूल्याङ्कनस्य समर्थनाय, त्वरिततायै च योजना-प्रणाल्यां धनं निवेशितम्, अस्माकं २०५० तमस्य वर्षस्य शुद्ध-शून्य-उत्सर्जनस्य लक्ष्यं च पूरयितुं" इति मन्त्री अजोडत्