मुम्बई, एक्स्प्रेस् रसदसंस्था ऑलकार्गो गति लिमिटेड् इत्यनेन मंगलवासरे उक्तं यत्, क्वालिफाइड् इन्स्टिट्यूशनल् प्लेसमेण्ट् (क्यूआईपी) इत्यस्य माध्यमेन इक्विटी-शेयरं निर्गत्य १६९.२८ कोटिरूप्यकाणि संग्रहितवती अस्ति।

कम्पनीयाः बोर्डस्य धनसङ्ग्रहसमित्या २८ जूनदिनाङ्के प्रति इक्विटीशेयरं १०१ रुप्यकाणां निर्गमनमूल्येन सफलयोग्यसंस्थागतक्रेतृभ्यः जारीकरणस्य आवंटनस्य च अनुमोदनं कृत्वा ताजा पूंजी सुरक्षिता इति ऑलकार्गो गैटी लिमिटेड् इत्यनेन क वक्तव्यम्‌।

क्यूआईपी इत्यत्र विभिन्ननिवेशकानां सहभागिता दृष्ट्वा कुलम् १६९.२८ कोटिरूप्यकाणां राशिः संग्रहीतवती इति तत्र उक्तम्।

गटी एक्स्प्रेस् एण्ड् सप्लाई चेन प्रा.लि सीमित (GESCPL)।

क्यूआईपीतः प्राप्तं धनं प्रौद्योगिक्याः, आधारभूतसंरचनायाः, तुलनपत्रस्य डिलिवरेजिंग् च प्रति निवेशितं भविष्यति, येन कम्पनीयाः सशक्तवृद्धेः मार्गः प्रशस्तः भविष्यति इति सः अवदत्, आलकार्गो गाटी डिजिटलनवाचारस्य माध्यमेन ग्राहकानाम् अनुभवे तीक्ष्णं ध्यानं दत्त्वा नूतनवृद्धिचरणं प्रविशति इति च अवदत् .