नोएडा, जनव्यवस्थां निर्वाहयितुम् समन्विते प्रयासे गौतमबुद्धनगरपुलिसः दिवसपर्यन्तं अभियानं कृत्वा सम्पूर्णे नोएडा-ग्रेटर नोएडा-देशयोः सार्वजनिकस्थानेषु मद्यपानं कुर्वन्तः व्यक्तिं लक्ष्यं कृत्वा ६७० जनानां विरुद्धं कार्यवाहीम् अकरोत् इति रविवासरे अधिकारिणः अवदन्।

"ऑपरेशन स्ट्रीट सेफ" इति शनिवासरे पुलिस आयुक्त लक्ष्मीसिंहस्य निर्देशानुसारं मण्डलस्य त्रयोऽपि पुलिसक्षेत्रेषु कृतम्।

"नोएडा, सेंट्रल नोएडा, ग्रेटर नोएडा इत्यादीनां त्रयाणां क्षेत्राणां मध्ये, अभियानस्य कालखण्डे कुलम् ४,६३० व्यक्तिनां जाँचः कृतः, येन आईपीसी (भारतीयदण्डसंहिता) धारा २९० (सार्वजनिक उपद्रव) अन्तर्गतं ६७० व्यक्तिनां विरुद्धं कार्यवाही कृता," इति एकः पुलिसः प्रवक्ता अवदत्।

पुलिस उपायुक्त (डीसीपी) विद्यासागर मिश्रा नेतृत्वे नोएडा अञ्चलपुलिसः सेक्टर ५१ वीडीएस मार्केट, हरिदर्शन चौकी सेक्टर १२, तथा च अनेकग्रामक्षेत्रेषु ४६ स्थानेषु जाँचं कृतवती।

अधिकारी अवदत् यत्, नोएडा-क्षेत्रे कुलम् १,८०७ व्यक्तिनां निरीक्षणं कृतम्, २२१ अपराधिनः च मुकदमाः कृताः।

केन्द्रीयक्षेत्रे डीसीपी सुनीतिः अस्य अभियानस्य निरीक्षणं कृतवती यतः पुलिसैः २८ स्थानानां निरीक्षणं कृतम्, यथा याकुबपुरतिराहा तथा एनएसईजेड् मद्यदुकानस्य समीपे क्षेत्रम्।

प्रवक्ता अवदत् यत् ते १८६० व्यक्तिनां जाँचं कृतवन्तः, यस्य परिणामेण २५८ जनानां विरुद्धं धारा २९० इत्यस्य अन्तर्गतं मुकदमाः कृताः।

डीसीपी साद मिया खान ग्रेटर नोएडा क्षेत्रे कार्याणां नेतृत्वं कृतवान्, यत्र अन्साल् प्लाजा, परी चौक च सहितं ३३ स्थानानि कवरं कृतम्, तथा च, ९६३ व्यक्तिषु जाँचः कृतः, १९१ जनानां सार्वजनिक उपद्रवस्य निर्माणार्थं बुकिंगं कृतम् इति अधिकारी अजोडत्।