नवीदिल्ली, वित्तमन्त्रालयेन एकस्याः वरिष्ठायाः महिलायाः भारतीयराजस्वसेवायाः (IRS) अधिकारीणः अनुरोधः अनुमोदितः यत् सः सर्वेषु आधिकारिक अभिलेखेषु स्वनाम लिंगं च परिवर्तयितुं शक्नोति।

एतत् अनुरोधं २०१३ बैचस्य IRS (Customs & Indirect Taxes) अधिकारी सुश्री एम अनुसुया इत्यनेन कृता, सा वर्तमानकाले हैदराबादनगरस्य सीमाशुल्क, आबकारी तथा सेवाकर अपीलीयन्यायाधिकरणस्य (CESTAT) मुख्यायुक्तस्य कार्यालये संयुक्तायुक्तरूपेण कार्यं कुर्वती अस्ति।

सा स्वनाम M अनुकथिर सूर्य इति परिवर्तयितुं, तस्याः लिङ्गं स्त्रीतः पुरुषं कर्तुं च आग्रहं कृतवती ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य ९ दिनाङ्के कार्यालयस्य आदेशानुसारं अप्रत्यक्षकर- सीमाशुल्क-केन्द्रीय-मण्डलेन उक्तं यत् प्राधिकरणेन तस्याः अनुरोधस्य विचारः कृतः अस्ति तथा च "अतः परं सर्वेषु आधिकारिक-अभिलेखेषु अधिकारी अनुकथिर-सूर्य-महोदयः इति मान्यतां प्राप्स्यति" इति

सक्षमाधिकारिणः अनुमोदनेन एषः आदेशः निर्गतः इति तत्र उक्तम्।

सूर्यः २०१३ तमस्य वर्षस्य डिसेम्बरमासे चेन्नैनगरे सहायकायुक्तरूपेण स्वस्य करियरस्य आरम्भं कृतवान्, २०१८ तमे वर्षे उपायुक्तपदे पदोन्नतः च अभवत् ।सः गतवर्षे हैदराबादनगरे वर्तमानपदस्थाने सम्मिलितः, यथा तस्य लिङ्क्डइन-प्रोफाइलः

सूर्यः २०१० तमे वर्षे मद्रास-प्रौद्योगिकी-संस्थायाः इलेक्ट्रॉनिक्स-सञ्चार-विषये स्नातकपदवीं सम्पन्नवान्, २०२३ तमे वर्षे भोपाल-नगरस्य राष्ट्रिय-कानून-संस्थान-विश्वविद्यालयात् साइबर-कानून-साइबर-न्यायशास्त्रे च पीजी-डिप्लोमा-पदवीं प्राप्तवान्