नवीदिल्ली [भारत], द एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स् इत्यनेन स्वस्य नवीनतमप्रतिवेदने चीनस्य सकलराष्ट्रीयउत्पादस्य पूर्वानुमानं ऊर्ध्वं संशोधितम् अस्ति। परन्तु संशोधितपूर्वसूचनेन अपि चीनस्य सकलराष्ट्रीयउत्पादवृद्धिः भारतस्य अपेक्षया पर्याप्ततया न्यूना भविष्यति।

एस एण्ड पी इत्यस्य अनुसारं भारतस्य सकलराष्ट्रीयउत्पादस्य वृद्धिः २०२४ तमे वर्षे ६.७ प्रतिशतं, २०२५ तमे वर्षे ६.३ प्रतिशतं च भविष्यति ।तस्य विपरीतम् अधुना चीनस्य अर्थव्यवस्थायां २०२४ तमे वर्षे ५.० प्रतिशतं वृद्धिः भविष्यति, पूर्वानुमानं च मध्यमरूपेण ४.६ प्रतिशतं यावत् भविष्यति ४.५ प्रतिशतात् ।

आगामिवर्षपर्यन्तं विस्तारस्य अपेक्षायाः नीतिपुच्छवायुः, देशस्य अन्तः निजीक्षेत्रस्य भावनायां क्रमिकसुधारः च इति कारणेन एजन्सी चीनस्य अनुमानं संशोधितवती।

परन्तु भारतीयरिजर्वबैङ्केन स्वस्य मौद्रिकनीतौ भारतस्य सकलराष्ट्रीयउत्पादस्य पूर्वानुमानं वित्तवर्षे २५ कृते ७ प्रतिशतात् ७.२ प्रतिशतं यावत् वर्धितम् अस्ति।

आरबीआई-राज्यपालः शक्तिकान्तदासः अवदत् यत्, "चालूवित्तवर्षस्य २०२४-२५ तमस्य वर्षस्य वास्तविकजीडीपीवृद्धिः ७.२ प्रतिशतं भविष्यति, यत्र प्रथमत्रिमासे ७.३ प्रतिशतं, द्वितीयत्रिमासिकं ७.२ प्रतिशतं, तृतीयत्रिमासिकं ७.३ प्रतिशतं, चतुर्थमासिकं ७.२ प्रतिशतं च भविष्यति .जोखिमाः समानरूपेण सन्तुलिताः सन्ति।"

आरबीआई-राज्यपालः अपि अवदत् यत्, "जीडीपी-वृद्धि-प्रक्षेपणं, वयं तत् ७ प्रतिशतात् ७.२ प्रतिशतं यावत् वर्धितवन्तः तथा च महङ्गानि प्रक्षेपणं, वर्षस्य औसतं, वयं तत् ४.५ प्रतिशतं यावत् गत-एमपीसी-मध्ये यथा आसीत् तथा धारितवन्तः मेलनम्‌।"

एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यनेन तु २०२४ तमस्य वर्षस्य कृते अमेरिका, कनाडा, ब्राजील्, जापान च इत्येतयोः विकासस्य पूर्वानुमानं न्यूनीकृतम्, यदा तु चीनस्य, यूरोक्षेत्रस्य, यूके, रूसस्य च पूर्वानुमानं ऊर्ध्वं संशोधितम् अस्ति

तदतिरिक्तं २०२५ तमस्य वर्षस्य वैश्विकवृद्धेः पूर्वानुमानं २.७ प्रतिशतात् २.८ प्रतिशतं यावत् वर्धितम् अस्ति, यत्र अमेरिका-चीन-सहितानाम् केषाञ्चन बृहत्तरदेशानां कृते अधिकानि पूर्वानुमानानि सन्ति

जापानस्य विषये एजन्सी इत्यस्य मतं यत् आर्थिक-महङ्गानि-प्रमुख-वायुः दृष्ट्वा जापान-बैङ्केन अग्रिम-दर-वृद्धिः २०२४ तमस्य वर्षस्य अक्टोबर्-मासे अधिकतया सम्भावना वर्तते

एशिया-प्रशांतक्षेत्रे एजन्सी भविष्यवाणीं करोति यत् मुख्यभूमिचीनजापानं च विहाय वास्तविकजीडीपीवृद्धिः २०२४ तमे वर्षे २०२५ तमे वर्षे च ४.४ प्रतिशतं व्यापकरूपेण स्थिरं भविष्यति, यत् सुदृढघरेलुमागधा, निर्यातस्य च पुनर्प्राप्त्या चालितम् अस्ति। विदेशेषु माङ्गल्याः वृद्धिः २०२४ तमे वर्षे अस्य क्षेत्रस्य प्रमुखवृद्धिचालकरूपेण दृश्यते ।