कम्पनी स्वेच्छया भारते कोविशील्ड्, यूरोपे वाक्सजेव्रिया इति नाम्ना विक्रीयमाणस्य स्वस्य कोवि-टीकस्य "विपणनप्राधिकरणं" निवृत्तवती । इदानीं यूरोपीयसङ्घस्य n अधिककालं यावत् तस्य उपयोगः कर्तुं शक्यते इति टेलिग्राफ्-पत्रिकायाः ​​समाचारः ।

यदा कम्पनी टीकानिवृत्त्यर्थं मार्चमासस्य ५ दिनाङ्के आवेदनं कृतवती तदा अहं मंगलवासरे प्रभावे अभवम्।

षड् लक्षाधिकानां जीवनानां रक्षणस्य श्रेयः प्राप्तः एस्ट्राजेनेका "फेब्रुवरीमासे उच्चन्यायालये प्रस्तूयमाणे कानूनीदस्तावेजे स्वीकृतवान् यत् तस्य कोविड् टीका 'अतिदुर्लभप्रकरणेषु टीटीएस-कारणं कर्तुं शक्नोति'" इति प्रतिवेदने उक्तम्।

थ्रोम्बोटिक थ्रोम्बोसाइटोपेनिक सिण्ड्रोम (TTS) एकः दुर्लभः दुष्प्रभावः अस्ति यस्य कारणेन जनानां रक्तस्य थक्काः भवितुं शक्नुवन्ति तथा च रक्तस्य प्लेटलेट् गणना न्यूनीभवति, यस्य सम्बन्धः यूके-देशे न्यूनातिन्यूनं ८ जनानां मृत्योः अपि च शतशः गम्भीराणां चोटैः सह अस्ति

ब्रिटेन-देशस्य उच्चन्यायालयस्य प्रकरणे ब्रिटिश-स्वीडिश-बहुराष्ट्रीय-औषध-कम्पनीयाः विरुद्धं अपि ५० अधिकैः कथितैः पीडितैः शोकग्रस्तैः ज्ञातिभिः च मुकदमा क्रियते।

परन्तु एस्ट्राजेनेका इत्यनेन अवलोकितं यत् टीका "वाणिज्यकारणात्" निवृत्तः भवति तथा च "न्यायालयप्रकरणेन सह सम्बद्धः नास्ति", तथा च "समयः संयोगेन एव आसीत्" इति

बहुविधकोविड्-रूपान्तराणां सम्बन्धित-टीकानां च कारणात् "अत्यधिक-उपलब्ध-अद्यतन-टीकानां कारणात् अस्ति । अनेन वाक्सजेव्रिया-इत्यस्य माङ्गल्याः न्यूनता अभवत् यस्य निर्माणं वा आपूर्तिः वा न भवति । अतः एस्ट्राजेनेका-संस्थायाः विपणन-अधिकारस्य निवृत्तिः आरभ्यत इति निर्णयः कृतः अस्ति यूरोपदेशस्य अन्तः वाक्सजेवरी इत्यस्य कृते” इति कम्पनी विज्ञप्तौ उक्तवती ।

कम्पनी अवदत् यत् सा वैश्विकनियामकप्राधिकरणेन सह सहकार्यं करिष्यति "वाक्सजेव्रिया कृते विपणनप्राधिकरणनिवृत्तिः आरभ्यते, यत्र टीकस्य भविष्ये कोऽपि व्यावसायिकमागधा अपेक्षिता नास्ति" इति