लण्डन् [यूके], चेल्सी शनिवासरे एस्टन् विलातः ​​युवां ओमारी केलीमैन् इत्यस्य षड्वर्षाणां अनुबन्धेन हस्ताक्षरं कृतवान् यस्य विकल्पः अस्ति यत् तस्य विस्तारः अपरं वर्षं यावत् करणीयः।

चेल्सी इत्यनेन केलीमैन् इत्यस्य हस्ताक्षरस्य घोषणार्थं आधिकारिकं वक्तव्यं प्रकाशितम्, आगामिमासे सः युवा आक्रामकः मध्यक्षेत्रस्य खिलाडी स्वस्य नूतनसहयोगिभिः सह सम्मिलितः भविष्यति इति पुष्टिः कृता।

"एस्टन् विलातः ​​ओमारी केलीमैन् इत्यस्य हस्ताक्षरस्य पुष्टिं कृत्वा चेल्सी प्रसन्ना अस्ति। १८ वर्षीयः ब्लूस्-क्लबस्य सह षड्वर्षाणां अनुबन्धं कृतवान्, यस्मिन् एकवर्षस्य अपि विकल्पः अपि अन्तर्भवति, तस्य कृते नूतनसहयोगिभिः सह सम्मिलितः भविष्यति आगामिमासे पूर्वऋतुः” इति चेल्सी-क्लबः विज्ञप्तौ उक्तवान् ।

१८ वर्षीयः अयं आक्रामकः मध्यक्षेत्रस्य क्रीडकः इति क्रीडति, डर्बी-मण्डले च स्वस्य करियरस्य आरम्भं कृतवान् । २०२२ तमे वर्षे एस्टन् विला-क्लबं प्रति परिवर्तनं कर्तुं पूर्वं सः क्लब-सङ्गठने दशवर्षं यावत् व्यतीतवान् ।

चेल्सी-क्लबस्य कृते हस्ताक्षरं कृत्वा केलिमैन् स्वस्य आनन्दं प्रकटितवान् । "अत्र चेल्सी-क्रीडकत्वेन स्थितः भवितुं विलक्षणम्। अद्भुत-इतिहास-युक्तः विशालः क्लबः अस्ति, अतः सम्मिलितुं महान् अस्ति। निश्चितरूपेण स्वप्नः साकारः अभवत्। अहं शर्टं धारयित्वा शक्नोमि इति गुञ्जामि 't wait to get started."

एषः युवकः गतग्रीष्मकाले विला-क्लबस्य अमेरिका-देशस्य पूर्व-ऋतु-भ्रमणस्य भागः आसीत् । सः २०२३ तमस्य वर्षस्य अगस्तमासे एस्टन् विला-क्लबस्य यूरोपा-सम्मेलन-लीग्-क्रीडायां हाइबरनियन-विरुद्धं ३-० इति स्कोरेन विजयस्य समये प्रथमदलस्य पदार्पणं कृतवान् ।

सम्पूर्णे सत्रे केलिमैन् गतसीजनस्य एस्टन् विला-क्लबस्य कृते पञ्च अधिकानि वरिष्ठ-प्रदर्शनानि कृतवान् । पञ्चसु क्रीडासु सः म्यान्चेस्टर-नगरस्य, क्रिस्टल्-पैलेस्-विरुद्धं च क्रीडित्वा प्रीमियर-लीग्-क्रीडायाः स्वादं अपि प्राप्तवान् ।

अद्यापि १८ वर्षे केलीमैन् स्वक्षमतानां विषये विश्वसिति यतः सः आगामिषु वर्षेषु लण्डन्-पक्षस्य कृते चिह्नं त्यक्तुम् इच्छति ।

"अहं मन्ये मम एकं प्रमुखं लक्षणं मम आत्मविश्वासः अस्ति। अहं यथा यथा अधिकं आत्मविश्वासं अनुभवामि तथा तथा अधिकं सफलः अभवम्" इति सः अवदत्।

"तत् नूतनवातावरणेषु आगत्य नूतनान् जनान् मिलित्वा वा फुटबॉल-क्रीडाङ्गणे वा - जनान् दर्शयन् यत् अहं किं कर्तुं शक्नोमि, किं विषये अस्मि - अहं मन्ये मम आत्मविश्वासेन मम अधिकसफलतायां साहाय्यं कृतम्" इति सः अजोडत्

चेल्सी-क्लबः अगस्तमासस्य १८ दिनाङ्के रक्षकविजेता म्यान्चेस्टर-नगरस्य आतिथ्यं कृत्वा प्रीमियर-लीग्-अभियानस्य आरम्भं करिष्यति ।