नवीदिल्ली, कृषि-निर्माण-उपकरणनिर्माता एस्कॉर्ट्स् कुबोटा लिमिटेड् आगामिषु त्रयः चत्वारि वर्षेषु ४५०० कोटिरूप्यकाणि यावत् निवेशं कृत्वा ने निर्माणसंयंत्रं स्थापयितुं योजनां करोति इति तस्य सम्पूर्णकालिकनिदेशकः सीएफओ च भारतमदनः अवदत्।

कम्पनी सम्प्रति राजस्थानसर्वकारेण सह घिलोथ-स्थलस्य कृते वार्तायां वर्तते, यत्र तस्याः घरेलु-ट्रैक्टर-उत्पादन-क्षमतां प्रतिवर्षं ३.४ लक्ष-इकायानां कृते दुगुणं कर्तुं ग्रीनफील्ड्-संयंत्रस्य स्थापनां कर्तुं अभिप्रायः अस्ति, तथैव चरण-क्रमेण उ नूतन-इञ्जिन-निर्माण-उपकरण-रेखाः अपि स्थापयति | .

"ग्रीनफील्ड-संयंत्रे ट्रैक्टर-उत्पादन-क्षमतायाः दुगुणीकरणं, चरण-क्रमेण नूतन-इञ्जिन-रेखायाः, निर्माण-उपकरण-रेखायाः च स्थापना, समग्रतया, th ग्रीनफील्ड-परियोजनाय अग्रिम-त्रि-चतुर्वर्षेषु ४,००० कोटि-तः ४,५०० कोटि-रूप्यकाणां व्ययः भवितुम् अर्हति" इति मदनः अवदत् .

सः अपि अवदत् यत्, "अस्मिन् वर्षे वयं भूमिं क्रीतुम् अपेक्षयामः यस्याः मूल्यं ४० कोटितः ४५० कोटिरूप्यकपर्यन्तं भवितुम् अर्हति ततः अस्य वित्तवर्षस्य अन्ते निर्माणं आरभ्यते।"

सम्प्रति कम्पनीयाः कुलवार्षिकं ट्रैक्टरउत्पादनक्षमता १.लक्षं यूनिट् अस्ति । मुख्यसंयंत्रं फरीदाबादनगरे स्थितम् अस्ति । अस्य इञ्जिनस्य उत्पादनक्षमता प्रतिवर्षं १.५ लक्षं यूनिट् भवति यत्र वर्तमानकाले कुबोटा इञ्जिनाः आयातिताः सन्ति ।

मदनः अवदत् यत् वित्तवर्षे २५ तमस्य वर्षस्य सामान्यं पूंजीकरणं प्रायः ३०० कोटिरूप्यकाणि भविष्यति।

वित्तवर्षस्य 25 तमस्य वर्षस्य ट्रैक्टरविक्रयदृष्टिकोणस्य विषये सः अवदत् यत् उद्योगः " मध्य-एक-अङ्क-वृद्धिः" अपेक्षते यत्र माग-पिक् केवलं वित्तवर्षस्य द्वितीय-अर्धे एव गतिं प्राप्तुं शक्नोति।

"प्रथमत्रिमासिकः स्पष्टतया मृदुः अस्ति। वयं प्रथमत्रिमासे किमपि वृद्धिं न अपेक्षयामः। एप्रिलमासः न्यूनाधिकं समतलः अभवत् तथा च मेमासे वयं किञ्चित् विवृद्धिः दृष्टवन्तः अतः प्रथमत्रिमासे समग्रतया अद्यापि विवृद्धिः भविष्यति" इति सः अवदत्।

मानसूनवितरणस्य आधारेण सः अवदत् यत् सेप्टेम्बरमासात् आरभ्य industr किञ्चित् पुनर्प्राप्तिः द्रष्टुं शक्नोति।

एस्कॉर्ट्स् कुबोटा इत्यस्य कृते सः अवदत् यत् कम्पनी th उद्योगात् उत्तमं वर्धयितुं पश्यति तथा च वित्तवर्षे २४ तमे वर्षे यथा कृतवती तथा मार्केट्-शेयरं निरन्तरं प्राप्तुं पश्यति।