बेङ्गलूरु, कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया शनिवासरे अवदत् यत् पुलिस-पुस्तिकानुसारं प्रत्येकस्य एसपी, डीसीपी, आईजी-पदाधिकारिणः स्वक्षेत्रस्य प्रत्येकं स्टेशनं गत्वा निरीक्षणं कर्तुं अनिवार्यम् अस्ति।

अत्र २०२४ तमस्य वर्षस्य वरिष्ठपुलिसपदाधिकारिसम्मेलनस्य उद्घाटनानन्तरं वदन् सः अवदत् यत् यदि तेषां अधिकारक्षेत्रे द्यूतं, सट्टेबाजी, मादकद्रव्याणि न स्थगितानि तर्हि वरिष्ठाधिकारिणः उत्तरदायी भविष्यन्ति।

सपा-आइजी-स्तरस्य अधिकारिणः प्रत्येकं पुलिस-स्थानकं नियमितरूपेण गत्वा निरीक्षणं कर्तुं कथयित्वा एतत् परिहर्तुं शक्यते ।

"एसपी, आईजी श्वः एव स्टेशनानाम् अवलोकनं कुर्वन्तु। भ्रमणानन्तरं अर्धघण्टायाः अन्तः शास्त्राणां समाप्तिः न भवेत्" इति सीएम कार्यालयेन जारीकृते वक्तव्ये सः उद्धृतवान्।

सः नकलीवार्तानां प्रसारणात् अपि चेतावनीम् अयच्छत् ।

सः अवदत् यत्, "नकलीवार्ता समाजस्य पार्श्वे कण्टकम् अस्ति। ते तीव्रगत्या वर्धन्ते। तान् निवारयितुं वयं तथ्यपरीक्षण-एककाः निर्मितवन्तः। तथापि नकलीवार्ताः वर्धमानाः सन्ति। एतत् सहितुं न शक्यते।

सः पुलिस-अधिकारिणः शिकायतां पञ्जीकरणे अधिकं सहजतां प्राप्तुं, विना किमपि संकोचम् कठोर-कार्याणि कर्तुं च निर्देशं दत्तवान् ।

सः अवदत् यत्, "यदि वरिष्ठाः पुलिस-अधिकारिणः स्वकर्तव्यं सम्यक् निर्वहन्ति तर्हि निम्नस्तरीयाः अधिकारिणः अधिकतया स्वकर्तव्यं निर्वहन्ति।"

मादकद्रव्याणां खतराम् प्रकाशयन् सिद्धारमैया चिन्तितवान् यत् ते (पुलिसः) मादकद्रव्याणां अवैधविक्रयणं किमर्थं न निवारयितुं समर्थाः।

अनियंत्रिततत्त्वानि पुलिसात् भयभीताः भवेयुः इति अपि सः अवदत्।

निराकरणं सूचयन् सः अवदत् यत्, "केचन पुलिसकर्मचारिणः ई-बीट्-व्यवस्था स्थापिता इति न जानन्ति इति लज्जाजनकम्" इति ।

विगत एकवर्षे राज्ये साम्प्रदायिकदङ्गानां विना कानूनव्यवस्थां निर्वाहयितुम् गृहमन्त्री जी परमेश्वरं कर्णाटकपुलिसं च अभिनन्दनं कृतवान्।