आस्ताना (कजाकिस्तान), बृजेश ताम्ता, आर्यन च अन्येषां पञ्च मुक्केबाजानां सह अन्तिमपक्षे प्रवेशं कुर्वन्ति यतः भारतीयाः मुक्केबाजाः ASBC Asian U-22 & Youth Boxing Championships 2024 इत्यत्र शुक्रवासरे विविधवर्गेषु 22 ​​पदकानि आश्वासितवन्तः।

२२ पदकेषु प्रतिष्ठितप्रतियोगितायां महिलाभिः १२ पदकानि आश्वासितानि सन्ति ।

भारतस्य कृते कार्यवाहीम् आरभ्य बृजेशः ४८ किलोग्रामे मङ्गोलियादेशस्य तालाइबेक् इआसु इत्यस्य ५-० इति प्रत्ययप्रदेन स्कोरलाइनेन पराजितवान् ।

तथैव सूटस्य अनन्तरं राहुलकुण्डु (७५ किलोग्राम) आर्यन् (९२ किलोग्राम) च चीनस्य कान्जीएबायी एर्सी, किर्गिस्तानस्य अलीबाएव टायनिस्तान् च इडेन्टिका सर्वसम्मत्या निर्णयैः पराजितौ स्तः।

अपरपक्षे सागरजाखर् (६० किलोग्रामः) किर्गिस्तानस्य सादिरोव डिलेर्बेक् इत्यस्य उपरि अन्तिमपक्षे एकं रेफरीं स्पर्धां (RSC विजयं) स्थगयितुं बाध्यं कृतवान्

अन्यः आर्यः (५१ किलोग्रामः), यशवर्धनसिंहः (६३.५ किलोग्रामः), प्रियंशुः (७१ किलोग्रामः) च विभक्तनिर्णयनिर्णयैः भारतस्य विजयस्य धावनं अधिकं कृतवन्तः।

सुमित (६७ किलोग्राम) साहिल् (८० किलोग्राम) च कजाकिस्तानस्य सबिरखान तोरेखानस्य किर्गिस्तानस्य जकिरोवमुखम्मदाजिज् च विरुद्धं ०- इति स्कोरेन अधः गत्वा कांस्यपदकैः हस्ताक्षरं कृतवन्तौ।

गुरुवासरे रात्रौ ध्रुवसिंहः (८० किलोग्रामः), गुड्डी (४८किलोग्रामः), पूनमः (५७किलोग्रामः) च अण्डर-२२ वर्गस्य अन्तिम-४ चरणे प्रवेशं कृतवन्तः ।

शनिवासरे ओलम्पिकं गन्तुं प्रवृत्तः प्रीतिः (५४ किलोग्रामः) वर्तमानयुवविश्वविजेता विश्वनाथसुरेशः (४८ किलोग्रामः) च अन्यैः १७ मुक्केबाजैः सह अण्डर-२२ सेमीफाइनल्-क्रीडायां भारतस्य कृते चार्जस्य नेतृत्वं करिष्यन्ति।

मुस्कान् (७५ किलोग्राम) अल्फिया पठान (८१ किलोग्राम) च स्वस्य स्वस्य अण्डर-२२ सेमीफाइनल्-क्रीडायां बाय्स् प्राप्तवन्तौ ।

प्रतियोगितायां उच्च-वोल्टेज-क्रियायाः साक्षी अभवत् यत्र २४ तः अधिकेभ्यः देशेभ्यः ३९०-अधिक-मुक्केबाजाः सन्ति, येषु चीन-भारत-कजाकिस्तान-उज्बेकिस्तान-इत्यादीनां सशक्त-मुक्केबाजी-राष्ट्रेषु २५ भार-वर्गेषु पदकानां कृते युद्धं कृतम् अस्ति

युवानां तथा अण्डर-२२ वर्गस्य अन्तिमपक्षः क्रमशः सोमवासरे मंगलवासरे च भविष्यति।