सितावाला प्रभावशालिनः आरम्भेन मेलस्य स्वरं स्थापितवान्, १०३ अंकं प्राप्तवान्, आडवाणी तु बोर्ड्-मध्ये प्रवेशार्थं संघर्षं कृतवान्, ० अंकैः समाप्तवान् । आडवाणी ३६ अंकं प्राप्य स्वस्य क्रीडायाः उन्नतिं कर्तुं समर्थः अभवत्, परन्तु ध्रुवः अन्यैः १०० अंकैः स्वस्य वर्चस्वं निर्वाहितवान् ।

आश्चर्यजनकरूपेण आडवाणी स्वस्य लयं प्राप्य सितवाला इत्यस्य क्रीडां अतिक्रान्तवान्, उल्लेखनीयं १०१ रनस्य स्कोरं प्राप्तवान् ।किन्तु सितावाला इत्यस्य फ्रेमात् बहिः आसीत्, केवलं २ रनस्य स्कोरः अभवत् ।

आडवाणी स्वस्य गतिं निरन्तरं कृत्वा १०० रनस्य स्कोरं कृतवान्, सितावाला केवलं ११ रनस्य स्कोरं कृतवान् ।सितवाला इत्यस्य स्थिरता पुनः १०० रनस्य स्कोरं कृत्वा प्रकाशितवती । पंकजः ६४ रनस्य कृते फ्रेमं समाप्तवान् ।अन्तिमद्वये फ्रेम् मध्ये सितावाला १०१ रनस्य, परिपूर्णः १०० रनस्य च क्रमं निरन्तरं कृतवान्, आडवाणी २३, ० च स्कोरं कर्तुं समर्थः अभवत् ।सितवाला ट्राफी उत्थापयित्वा मेलनं समाप्तम्

मेलनानन्तरं वार्तालापं कुर्वन् आडवाणी अवदत् यत्, मम सुहृद्विरुद्धं रोमाञ्चकारी मेलनं आसीत् । ध्रुवः क्रीडां सम्यक् क्रीडति स्म, पुनः प्राप्तुं किमपि अन्तरं न दत्तवान् । तथापि प्रथमवारं अत्र सऊदीदेशे भवितुं साधु आसीत् तथा च अहं आशासे यत् पुनः शीघ्रमेव पुनः आगत्य आशासे उपाधिं उत्थापयिष्यामि” इति।

“मया सर्वदा उक्तं यत् अहं क्रीडायाः अप्रत्याशितत्वं अवगच्छामि तथा च स्पर्धा केभ्यः अतीव भयंकरविरोधिभिः परिपूर्णा आसीत् । भयंकरं स्पर्धायुक्तं चॅम्पियनशिपम् आसीत्, अहं प्रसन्नः अस्मि यत् अहं अत्यन्तं स्पर्धायुक्तेन प्रतिद्वन्द्विना सह अन्तिमपक्षे आसम्, यत्र अहं न्यूनः अभवम्। तथापि अहं सर्वाणि शिक्षणं मम भविष्यत्प्रतियोगितानां कृते पाठरूपेण गृह्णामि” इति सः हस्ताक्षरं कृतवान् ।