नवीदिल्ली [भारत], भारतीयजनतापक्षस्य दिग्गजनेता लालकृष्णा आडवाणी अपोलो-अस्पतालात् निर्वहणं कृतवान् यत्र सः गतरात्रौ प्रवेशितः आसीत्।

९६ वर्षीयः नेता रात्रौ ९ वादने सरिताविहारस्य अपोलो-अस्पताले प्रवेशितः आसीत्, तस्य निरीक्षणे डॉ. विनीत-सूरी-महोदयस्य निरीक्षणे आसीत् ।

ततः पूर्वं भाजपानेता नवीदिल्लीनगरस्य अखिलभारतीयचिकित्साविज्ञानसंस्थायां (एम्स) जूनमासस्य २६ दिनाङ्के प्रवेशं प्राप्य चिकित्सासंस्थायां रात्रौ यावत् वासं कृत्वा मुक्तः अभवत्।

आडवाणी २००२ तः २००४ पर्यन्तं प्रधानमन्त्री अटलबिहारीवाजपेयी इत्यस्य नेतृत्वे एनडीए-सर्वकारे उपप्रधानमन्त्रीरूपेण कार्यं कृतवान् ।अस्मिन् वर्षे मार्चमासे राष्ट्रपतिना द्रौपदी मुर्मू इत्यनेन भारतरत्नं प्रदत्तम्