नवीदिल्ली, आधारभूतसंरचनाप्रमुखः लार्सन् एण्ड् टौब्रो (एल एण्ड टी) बुधवासरे उक्तवान् यत् सः विश्वस्य सर्वाधिकं भारी एथिलीन आक्साइड रिएक्टर् -- पेट्रोकेमिकल संयंत्रेषु महत्त्वपूर्णं कम्पोनेन -- चीनदेशं प्रेषितवान्।

चीनदेशे रासायनिकविशालकायस्य BASF इत्यस्य परियोजनायाः कृते लार्सेन् टौब्रो (L&T) इत्यस्य भारी अभियांत्रिकी ऊर्ध्वाधरेन रिएक्टर् प्रेषिताः इति कम्पनीयाः वक्तव्ये उक्तम्।

एल एण्ड टी हेवी इन्जिनियरिंग तथा एल एण्ड टी वाल्व्स इत्यस्य पूर्णकालिकनिदेशकः वरिष्ठकार्यकारी उपाध्यक्षः अनिल वी परबः अवदत् यत्, "एल एण्ड टी इत्यस्य प्रतिष्ठितपरियोजनाय सर्वाधिकं क्रिटिका रिएक्टर् आपूर्तिं कर्तुं अवसरं दत्तवान् इति कारणेन अहं BASF इत्यस्य धन्यवादं ददामि।"

एथिलीन आक्साइड (EO) रिएक्टर् एथिलीनस्य उत्प्रेरकरूपान्तरणं एथिलीन आक्साइड् इत्यत्र सुविधां करोति, यत् variou downstream रसायनानां उत्पादनस्य प्रमुखं मध्यवर्ती अस्ति

"इदं उपकरणं... प्रायः 160 वर्षेषु o BASF इतिहासे अद्यपर्यन्तं निर्मिताः बृहत्तमाः EO Reactors सन्ति। एते चीनदेशे रासायनिकबाजारस्य विकासस्य समर्थनार्थं Zhanjiangनगरे a Verbund इत्यस्य पेट्रोकेमिकलपरियोजनाय महत्त्वपूर्णाः आपूर्तिः सन्ति, Joachim Thiel, वरिष्ठोपाध्यक्षः & वरिष्ठ परियोजना प्रबन्धन New Verbund BASF चीन उक्त।

लार्सन् एण्ड् टौब्रो इति २७ अरब डॉलरस्य घरेलुबहुराष्ट्रीयकम्पनी अस्ति, या अभियांत्रिकी, क्रयणं, निर्माणं च (EPC) परियोजनासु, उच्च-टेक-निर्माणं, सेवासु च संलग्नम् अस्ति