अभिषेकः सम्पूर्णे मेलने महान् स्पर्शं दृष्टवान्, पुरुषाणां ६७ कि.मी.क्वार्टर्-फाइनल्-क्रीडायां गृह-प्रियं सेत्झान्-इत्येतत् व्यापकविजयेन ५-० इति स्कोरेन पराजितवान्

इतरथा पवन बर्तवाल (५४ किलो), कविन्दरसिंह बिष्ट (५७ किलो) तथा अन्ये द्वे भारतीये स्वस्व-क्वार्टर्-मध्ये पराजयः अभवन् । पवनः कजाकिस्तानस्य कबदेशोव तैमूरस्य विरुद्धं १-४ इति स्कोरेन गतः, कविन्दरः उज्बेकिस्तानस्य मिराजबेक् मिर्जाहालिलोव इत्यनेन सह नकआउट् निर्णयेन पराजितः।

वरिन्दरसिंहः (६० किलोग्रामः) हितेशः (७१ किलोग्रामः) च क्रमशः कजाकिस्तानस्य टेमिर्झानोव सेरिक्, असलनबेक् शिम्बर्गानोव् इत्येतयोः विरुद्धं ०-५ इति समानरूपेण पराजयं प्राप्नुवन् ।

पश्चात् मंगलवासरे मनीषा (६० किलोग्राम) मोनिका (८१ + किलोग्राम) च सेमीफाइनल्-क्रीडायां प्रवेशं कृत्वा भारतस्य कृते पदकद्वयं अपि आश्वासितवन्तौ ।

मनीषा, मोनिका च सह सेमी स्पर्धायां मीनाक्षी (48 किलो), अनामिका (50 किलो), निखत जरी (52 किलो), सोनू (63 किलो), मंजू बम्बोरिया (66 किलो), शालाखा सिंह संसानवाल (70 किलो) च प्रतिस्पर्धां करिष्यन्ति -गुरुवासरे अन्तिमपक्षे।

अन्तिमपक्षः शनिवासरे भविष्यति।