अगरताला, लोकसभानिर्वाचने धमाकेदारविजयस्य अभावेऽपि गुरुवासरे भाजपानेता बिप्लवकुमारदेबः त्रिपुरादेशस्य मुख्यमन्त्रीरूपेण पुनरागमनस्य प्रबल इच्छां प्रकटितवान्।

परन्तु सर्वं दलस्य उपरि निर्भरं भवति इति देबः अवदत्, यः २०१८ तमे वर्षे २५ वर्षीयं साम्यवादीशासनं समाप्तं कृत्वा त्रिपुरे सत्तां प्राप्तुं भाजपायाः मार्गदर्शनं कृतवान्, चतुर्वर्षेभ्यः अनन्तरं अचानकं निष्कासितः भवितुं पूर्वं मुख्यमन्त्री अभवत्।

ततः माणिकसाहा कार्यभारं स्वीकृतवान्, २०२३ तमे वर्षे विधानसभानिर्वाचनानन्तरं सः राज्ये भाजपानेतृत्वस्य सर्वकारस्य पतवारः अस्ति ।

सम्प्रति राज्यसभासांसदः देबः पश्चिमत्रिपुरालोकसभाक्षेत्रस्य स्वस्य प्रतिद्वन्द्वी काङ्ग्रेसस्य आशीषकुमारसाहां षड्लक्षाधिकमतैः पराजितवान्।

"मुख्यमन्त्री राज्यस्य प्रमुखः भवति, यदा तु केन्द्रमन्त्री प्रधानमन्त्रिणः अधीनं कार्यं करोति। अहं राज्यराजनीतिं प्रति प्रत्यागन्तुं रोचये। अपि च, मुख्यमन्त्रीपदात् न्यूनं न भविष्यति। अहं राज्ये प्रमुखत्वेन कार्यं कृतवान् आसीत्।" सर्वकारस्य, न तु मन्त्री” इति सः अवदत् .

“किन्तु पक्षः एव परमाधिकारी अस्ति” इति सः अवदत् ।