मुम्बई, दिग्गजराजनेता शरदपवारः तृणमूलेषु राकांपाकार्यकर्तृणां समर्थनं धारयितुं सफलः अभवत्, तस्य नेतृत्वे एनसीपी (एसपी) महाराष्ट्रे प्रतिस्पर्धितानां १० लोकसभासीटानां मध्ये ८ सीटानि जित्वा प्रति ८० प्रति सेण्ट् ।

तस्य विपरीतम् तस्य विरक्तभ्रातुः उपमुख्यमन्त्री अजीतपवारस्य च नेतृत्वे राष्ट्रवादीकाङ्ग्रेसपक्षः स्वस्य प्रतियोगितचतुर्णां सीटानां मध्ये केवलं एकं सीटं जित्वा २५ प्रतिशतं हड़तालदरं प्राप्तवान्

रोचकं तत् अस्ति यत् २०१९ तमस्य वर्षस्य निर्वाचने महाराष्ट्रे केवलं एकं लोकसभासीटं प्राप्तवती काङ्ग्रेसपक्षः प्रभावशालिनः पुनरागमनं कृतवान्, यत्र सः प्रतिस्पर्धितानां १७ आसनानां मध्ये १३ आसनानि प्राप्तवान्, यत्र ७५ प्रतिशतं हड़ताल-दरः अभवत्

उल्लेखनीयं यत् राकांपा (सपा) इत्यनेन जितानि अधिकांशक्षेत्राणि पवारस्य पारम्परिकदुर्गस्य पश्चिममहाराष्ट्रस्य सन्ति ।

अजीतपवारनेतृत्वेन एनसीपी केवलं रायगडलोकसभाक्षेत्रे एव विजयीरूपेण उद्भूतवती, यत्र दलस्य राज्यैककाध्यक्षः सुनीलतत्कारे शिवसेना-पक्षस्य प्रतिद्वन्द्वी अनन्तगीतेः पराजितः अभवत्।

राकांपा-पक्षस्य अष्टसु आसनेषु बारामती अस्ति, यत्र शरदपवारस्य पुत्रीयाः, उपविष्टस्य सांसदस्य च सुप्रियासुले, अजीतपवारस्य पत्नीसुनेत्रपवारस्य च मध्ये रिवेटिंग् पारिवारिकयुद्धं दृश्यते स्म।

२८ आसनेषु प्रतिस्पर्धां कृतवती भाजपा केवलं ९ आसनानि जित्वा ३१ प्रतिशतं हड़तालदरं प्राप्तवान् ।

मुख्यमन्त्री एकनाथशिण्डे इत्यस्य नेतृत्वे भाजपायाः मित्रपक्षः शिवसेना १५ आसनेषु प्रतिस्पर्धां कृत्वा ७ आसनानि जित्वा ४५ प्रतिशतं हड़तालदरेण विजयं प्राप्तवती।

अपरपक्षे उद्धवठाकरे इत्यस्य नेतृत्वे प्रतिद्वन्द्वी शिवसेनागुटः ४१ प्रतिशतं स्ट्राइक-दरं कृतवान्, यत्र सः प्रतिस्पर्धितानां २१ आसनानां मध्ये केवलं ९ आसनानि एव प्राप्तवान्

उल्लेखनीयं यत् संगली निर्वाचनक्षेत्रे निर्दलीयप्रत्याशी विशालपाटिल् इत्यनेन विजयः प्राप्तः यः काङ्ग्रेसस्य सदस्यः अस्ति ।

महाराष्ट्रे कुल ४८ लोकसभासीटेषु शिवसेना (यूबीटी), राकांपा (शरदचन्द्रपवार) तथा काङ्ग्रेस इत्येतयोः महाविकासाघाडी सामूहिकरूपेण ३० सीटानि प्राप्तवन्तः, यदा तु भाजपा, शिवसेना, अजीतपवारनेतृत्वेन एनसीपी च महायुतिः प्रतिबन्धिता आसीत् to 17.