नवीदिल्ली, इलेक्ट्रॉनिकमतदानयन्त्राणि (ईवीएम) लोकसभानिर्वाचने "बृहत्तमविजेता" इति रूपेण उद्भूताः यतः ते राजवंशजनानाम् ड्रबिंग् "जीविताः" इति भाजपानेता मुख्तार अब्बास नकवी मंगलवासरे अवदत्।

२०२४ तमस्य वर्षस्य सामान्यनिर्वाचनस्य परिणामस्य विषये पत्रकारैः सह वदन् नक्वी इत्यनेन उक्तं यत् विपक्षेण "खलनायकः" इति चित्रिताः ईवीएम-संस्थाः अधुना "नायकः" इति रूपेण उद्भूताः।

२०२४ तमे वर्षे लोकसभानिर्वाचने ईवीएम-संस्थाः "बृहत्तमविजेता" इति रूपेण उद्भूताः इति पूर्वकेन्द्रमन्त्री अवदत् ।