नवीदिल्ली, लोकसभानिर्वाचने सप्तनगरसीटेषु ४५,५५४ 'नॉन आफ् द अबोव' (नोटा) मतानाम् अन्तर्गतं वायव्यदिल्लीक्षेत्रे सर्वाधिकं ८,९८४ मतं प्राप्तम् इति निर्वाचनआयोगस्य आँकडानि दर्शयन्ति।

निर्वाचनक्षेत्रे भाजपायाः योगेण्डरचण्डोलिया काङ्ग्रेसस्य उदितराजस्य विरुद्धं २,९०,८४९ मतान्तरेण विजयं प्राप्तवान् ।

परन्तु अस्मिन् निर्वाचने नोटा-मतानां कुलसङ्ख्यायां नगण्यम् अवनतिः अभवत्, यत् २०१९ तमे वर्षे ४५,६२९ मतं ४५,५५४ अभवत् ।

नोटा-मतानां न्यूनतमा गणना नवीदिल्ली-निर्वाचनक्षेत्रे अभवत् यत्र भाजपा-पक्षस्य बांसुरी-स्वराजः आप-पक्षस्य सोमनाथभारती-विरुद्धम् आसीत् । निर्वाचनक्षेत्रे कुलम् ४८१३ मतदातारः अस्य विकल्पस्य विकल्पं कृतवन्तः ।

NOTA विकल्पेन मतदातारः मैदानस्य सर्वान् अभ्यर्थिनः अङ्गीकारयितुं विकल्पं प्राप्नुवन्ति। सर्वोच्चन्यायालयस्य निर्णयानन्तरं २०१३ तमस्य वर्षस्य सितम्बरमासे इलेक्ट्रॉनिकमतदानयन्त्रे (EVM) समावेशितम् ।

चान्दनीचौकक्षेत्रे यत्र भाजपायाः प्रवीणखण्डेलवालः ८९,३२५ मतैः अग्रतां प्राप्य विजयं प्राप्तवान्, तत्र ५,५६३ निर्वाचकाः नोटा-पक्षस्य विकल्पं कृतवन्तः ।

पूर्वोत्तरदिल्लीनगरे यत्र पूर्वाञ्चलीमुखद्वयं -- भाजपायाः मनोजतिवारीः, काङ्ग्रेसस्य कन्हैयाकुमारः च -- प्रत्यक्षयुद्धे आस्ताम्, तत्र ५,८७३ मतदातारः नोटा-सङ्घस्य चयनं कृतवन्तः ।

पूर्वदिल्ली निर्वाचनक्षेत्रे ५,३९४ मतदातारः नोटा विकल्पं स्वीकृतवन्तः यदा दक्षिणदिल्ली निर्वाचनक्षेत्रे ५,९६१ मतदातारः अपि तथैव कृतवन्तः।

द्वितीयं सर्वाधिकं नोटा-मतं पश्चिमदिल्ली-क्षेत्रे ८६९९ मतैः प्राप्तम् यत्र आपस्य महाबलमिश्रः भाजपा-कमलजीत-सेहरावत-पक्षे प्रतिस्पर्धितः आसीत् ।

पूर्वमुख्यनिर्वाचनआयुक्तः ओ पी रावतः अद्यैव नोटा-संस्थायाः "प्रतीकात्मकः" प्रभावः इति वर्णितवान् आसीत् तथा च उक्तवान् यत् यदि एकस्मिन् आसने ५० प्रतिशताधिकं मतं प्राप्नोति तर्हि तदा एव निर्वाचनपरिणामेषु कानूनानुसारं प्रभावी करणीयः इति विचारः कर्तुं शक्यते।

रावत इत्यनेन उक्तं यत् यदि १०० मतेषु ९९ मतं NOTA विकल्पस्य पक्षे गच्छन्ति तथा च कश्चन एकं मतं प्राप्नोति तर्हि तदा अपि अभ्यर्थी विजयी उद्भवति इति।