पुणे, राष्ट्रवादी काङ्ग्रेसपक्षस्य नेता सुप्रिया सुले, या बारामती लोकसभासीटे प्रतिष्ठायुद्धे विजयी अभवत्, शुक्रवासरे उक्तवती यत् केचन जनाः निर्वाचनस्य पूर्वं स्वपक्षस्य कार्यकर्तारः धमकीम् अददात् आतङ्कस्य वातावरणं निर्मातुं प्रयतन्ते तथा च... चेतवति स्म यत् यदि पुनः एतादृशाः प्रयासाः क्रियन्ते तर्हि सा "व्यक्तिगतरूपेण हस्तक्षेपं करिष्यति" इति।

महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारस्य पत्नीं राकांपा प्रत्याशीं सुनेत्रपवारं च पराजय्य सुले इत्ययं सीटं धारितवान्।

बारामतीनगरस्य उन्तावाडीनगरे अभिनन्दनकार्यक्रमे वदन् सुले अवदत् यत्, "(शरद)पवारसाहेबः कदापि प्रतिशोधराजनीतेः आश्रयं न कृतवान्, वयम् अपि न करिष्यामः। तथापि अस्माकं तहसीलस्य न तु कतिपये व्यक्तिभिः बारामती लोकसभाक्षेत्रस्य कालखण्डे भयं सृजति स्म।" the elections.एते जनाः जानन्ति यत् ते के सन्ति।

यद्यपि एते जनाः बारामतीतहसीले एव समस्यां न सृजन्ति स्म, तथापि बारामती लोकसभक्षेत्रं निर्माय अन्येषु विधानसभाखण्डेषु "तबाही सृजन्ति" इति सुले उक्तवान्, "शाहू, फुले, अम्बेडकरस्य, छत्रपतिशिवाजीमहाराजस्य च महाराष्ट्रः न सहते" इति च अवदत् एतादृशाः भयङ्करक्रियाः" इति ।

"यशवन्तरावचवनस्य शरदपवारस्य च महाराष्ट्रम् अस्ति। यदि कोऽपि अस्माकं कार्यकर्तृणां कृते पुनः धमकीम् अयच्छति तर्हि अहं विषयं पुलिसं प्रति नेष्यामि। निर्वाचनकाले अहं विषयं वर्धयितुं निवृत्तः अभवम्, परन्तु अहं भवद्भ्यः आग्रहं करोमि यत् एतत् व्यवहारं वर्षेषु पुनः न कुर्वन्तु।" the upcoming assembly polls" इति सा नाम न गृहीत्वा अवदत् यद्यपि तस्याः मातुलपुत्रस्य नेतृत्वे सत्ताधारी राष्ट्रवादीकाङ्ग्रेसपक्षस्य स्पष्टः सन्दर्भः आसीत् ।

बारामतीनगरे कटुयुद्धकाले घटितानां अप्रियघटनानां वर्णनं कुर्वन् सुले अवदत् यत् शरदपवारः यस्य व्यापारिकसङ्घस्य सम्बोधनं कर्तव्यम् आसीत्, सः अन्तिमे क्षणे "दबावेन" रद्दः अभवत्।

"यदा आगच्छन्ति व्यापारिणः आयोजनस्य पुनर्गठनं कृतवन्तः तदा पवार साहेबः विनयेन मञ्चे एकं पुरुषं पृष्टवान् यत् तस्य भागं ग्रहीतुं अनुमतिः अस्ति वा इति" इति सा अवदत्।

अन्यस्मिन् घटनायां शरदपवारसमर्थकः श्रीनिवासपवारः, यः संयोगेन अजीतपवारस्य भ्राता अस्ति, सः दीर्घकालीनपरिचितस्य गृहे मुखेन द्वारं निरुद्धं दृष्टवान् इति सुले स्मरति।

"सा घटना तम् अतीव दुःखितं कृतवती। परन्तु भयस्य (सृजनस्य) प्रयासस्य अभावेऽपि जनाः अस्माकं पक्षे अधिकं प्रबलतया मतदानं कृतवन्तः" इति सुले अवदत्, तस्याः युद्धं वैचारिकत्वात् कदापि कटुतां प्रविष्टुं न अनुमन्यते इति च अवदत्।

पुणेनगरस्य हिञ्जवाडी-आइटी-पार्कात् प्रायः ३५ सूचनाप्रौद्योगिकीसंस्थाः निर्गन्तुं योजनां कुर्वन्ति इति समाचारेषु वदन् सुले अवदत् यत् मराठा-वाणिज्यसङ्घस्य शरदपवारः तस्याः मातुलः प्रतापपवारः च एतेषां कम्पनीनां प्रमुखैः सह वार्तालापं कर्तुं निश्चयं कृतवन्तः।

उद्देश्यं आसीत् यत् फर्माणां सर्वाणि चिन्तानि सम्बोधयितुं शक्यन्ते येन तेषां स्थानान्तरणस्य आवश्यकता न भवति इति नवनिर्वाचितः सांसदः अवदत्।

निर्वाचनचिह्नानां विषये, यस्य विषये दलस्य दावानुसारं तेषां सतारासीटं व्ययितम्, सुले उक्तवान् यत् ते भारतनिर्वाचनआयोगस्य (ईसीआई) समीपं गमिष्यन्ति यत् ते तुतुरीं वा केवलं तुतरीं वा फूत्कर्तुं शक्नुवन्ति इति प्रतीकं अन्वेषयिष्यन्ति।

"विधानसभानिर्वाचनात् पूर्वं एषः प्रतीकविषयः समाधानं करणीयम्। यदि ईसीआई अस्माकं अनुरोधं न ज्ञास्यति तर्हि वयं प्रकरणं न्यायालयं नेष्यामः" इति सा प्रतिपादितवती।