नवीदिल्ली, रिजर्वबैङ्केन निवेशार्थं एलआरएसस्य उपयोगं स्पष्टीकृत्य विदेशीयमुद्रायां बीमा, शिक्षाऋणभुगतानम् इत्यादीनां लेनदेनं सक्षमं कृत्वा गिफ्ट् आईएफएससी इत्यस्य आकर्षणं उपयोगिता च महत्त्वपूर्णतया वर्धिता इति गिफ्ट सिटी एमडी तथा समूहस्य सीईओ तपन रे गुरुवासरे अवदत्।

गांधीनगरनगरे स्थितं GIFT city (Gujarat International Finance Tec-City) न केवलं भारतस्य अपितु विश्वस्य कृते वित्तीय-प्रौद्योगिकीसेवानां एकीकृतकेन्द्ररूपेण परिकल्पितम् अस्ति। भारतस्य प्रथमं अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रं (IFSC) GIFT City इत्यत्र स्थापितं अस्ति।

भारतीय रिजर्वबैङ्केन बुधवासरे उदारप्रेषणयोजनायाः (एलआरएस) अन्तर्गतं अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रेभ्यः प्रेषणसम्बद्धानां मानदण्डानां व्याप्तेः विस्तारं कृत्वा परिपत्रं जारीकृतम्।

आरबीआई इत्यनेन उक्तं यत् निर्णयः कृतः यत् "अधिकृताः व्यक्तिः" आईएफएससी-अन्तर्गतं अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रप्राधिकरणकानून, २०१९ इत्यस्य अनुसारं वित्तीयसेवानां वा वित्तीयउत्पादानाम् लाभं प्राप्तुं एलआरएस-अन्तर्गतं सर्वेषां अनुमतप्रयोजनानां कृते आईएफएससी-सङ्घं प्रति प्रेषणस्य सुविधां दातुं शक्नुवन्ति।

"वयं GIFT IFSC इत्यत्र भारतस्य रिजर्वबैङ्कस्य हाले एलआरएस-व्याप्तिविस्तारस्य परिपत्रस्य स्वागतं कुर्मः। एतत् निर्णायकं कदमः GIFT IFSC इत्येतत् अन्यैः वैश्विकवित्तीयकेन्द्रैः सह संरेखयति, येन निवासी निवेशकाः विदेशनिवेशानां व्ययस्य च व्यापकपरिधिं कर्तुं अस्माकं मञ्चस्य लाभं ग्रहीतुं शक्नुवन्ति। उवाच ।

निवेशार्थं एलआरएसस्य उपयोगं स्पष्टीकृत्य विदेशीयमुद्रायां बीमा, शिक्षाऋणभुगतानम् इत्यादीनां लेनदेनं सक्षमं कृत्वा रे इत्यनेन उक्तं यत् केन्द्रीयबैङ्केन गिफ्ट् आईएफएससी इत्यस्य आकर्षणं उपयोगिता च महत्त्वपूर्णतया वर्धिता।

आरबीआइ-निर्णयेन GIFT IFSC इत्यस्य भूमिकां अग्रणी अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रत्वेन बलं भविष्यति इति सः अजोडत्।

आरबीआई इत्यस्य परिपत्रे एसकेआई कैपिटल इत्यस्य प्रबन्धनिदेशकः नरिन्दर वाधवा इत्यनेन उक्तं यत् एलआरएस-अन्तर्गतं अनुमतानाम् सर्वेषां प्रयोजनानां कृते धनं प्रेषयितुं शक्यते इति गिफ्ट-नगरे विदेशीय-मुद्रा-खातानां अनुमतिं दातुं केन्द्रीय-बैङ्कस्य निर्णयः भारतस्य अन्तर्राष्ट्रीय-वित्तीय-वर्धनस्य कृते महत्त्वपूर्णं कदमम् अस्ति पारिस्थितिकी तंत्र।