सूत्रेषु उक्तं यत्, उड्डयनानन्तरं शीघ्रमेव अग्निः दृष्टः इति कारणेन चालकदलस्य सदस्याः वायुयाननियन्त्रकं सचेष्टवन्तः।

"यथा उड्डयनानन्तरं दक्षिण इञ्जिनात् ज्वालाः निर्गताः दृष्टाः, तथैव थ बेङ्गलूरु-कोच्ची विमानं पुनरागमनं निर्वाचितवान्, शनिवासरे रात्रौ बेङ्गलूरुनगरे सावधानतया अवरोहणं कृतवान्। भूसेवाः अपि ज्वालानां सूचनां ददति, यस्य परिणामेण निष्कासनं जातम्" इति एयर इण्डिया-प्रवक्ता अवदत् .

"चालकदलः कस्यापि अतिथिस्य चोटं विना निष्कासनं सम्पन्नवान्। एतेन उत्पन्नस्य असुविधायाः विषये वयं दुःखिताः स्मः, अस्माकं अतिथिभ्यः यथाशीघ्रं गन्तव्यस्थानं प्राप्तुं वैकल्पिकव्यवस्थां प्रदातुं कार्यं कुर्मः इति प्रवक्ता अवदत्।

"कारणं स्थापयितुं नियामकेन सह सम्यक् अन्वेषणं सम्पन्नं भविष्यति" इति प्रवक्ता अजोडत्।