काठमाण्डू, नेपालस्य एकेन सरकारीसंस्थायाः गुरुवासरे भारतीयकम्पनीया सह ४०० केवी न्यू बुटवाल उपकेन्द्रस्य i लुम्बिनीप्रान्तस्य निर्माणार्थं सम्झौता कृता, येन नेपालस्य संचरणक्षमतायां सुधारः भविष्यति।

आधारभूतसंरचनाकार्यक्रमस्य प्रबन्धनार्थं उत्तरदायी निकायः मिलेनियम चैलेन्ज खाता-नेपाल (एमसीए-नेपाल) प्रान्तस्य नवलपरासीमण्डले न्यू बुटवाल उपकेन्द्रस्य निर्माणार्थं लिङ्क्सन इण्डिया प्राइवेट लिमिटेड इत्यनेन सह सम्झौतां कृतवान्।

एजेन्सी इत्यनेन उक्तं यत् हस्ताक्षरसमारोहः नवलपरासीनगरस्य भूमाहीनगरे अभवत् तथा च नेपालविद्युत्प्राधिकरणस्य प्रबन्धनिदेशकः कुलमानघिसिङ्गः नेपालदेशं प्रति अमेरिकनदूतः डीन् आर थॉम्पसनः इत्यादयः उपस्थिताः आसन्।

नेपालविद्युत् प्राधिकरणस्य प्रवक्ता चन्दनकुमा घोषस्य कथनमस्ति यत् ४०० केवी गैस इन्सुलेटेड स्विचगियर (जीआईएस) सीमापार उपकेन्द्रस्य निर्माणं ३९ मासस्य अनुबन्धकालस्य अन्तः भविष्यति।

थॉम्पसनः अमेरिकीसर्वकारस्य नेपा-सङ्घस्य ऊर्जा-आवश्यकतानां पूर्तये सहकार्यं कर्तुं समर्पणं पुनः अवदत् । सः सीमापार ऊर्जाव्यापारस्य पोषणं कर्तुं नेपालस्य आर्थिकवृद्धिं च वर्धयितुं ४०० केवी ने बुटवाल उपकेन्द्रस्य महत्त्वपूर्णां भूमिकां रेखांकितवान्।

थॉम्पसनः अवदत् यत्, "४०० केवी न्यू बुटवाल उपकेन्द्रं नेपालस्य संचरणक्षमतायां सुधारं करिष्यति यत् गृहेषु उपभोगार्थं विश्वसनीयं किफायतीं च विद्युत् योगदानं करिष्यति विस्तारितानां वाणिज्यिक-औद्योगिक-उद्यमानां सीमापार-विद्युत्-व्यापारस्य च।

"400 केवी उपकेन्द्रं एनईए कृते प्राथमिकता अभवत् तथा च क्षेत्रे सीमापार ऊर्जाव्यापारं महत्त्वपूर्णतया वर्धयितुं विद्यमानस्य 220 केवी उपकेन्द्रस्य पूरकं भविष्यति," एनईए इत्यस्य प्रबन्धनिदेशकः घिसिंगः अवदत्।

न्यू बुटवाल उपकेन्द्रं नेपालस्य ऊर्जामूलसंरचनायाः उन्नयनार्थं अमेरिकीसर्वकारस्य ५० कोटि डॉलरस्य मिलेनियम चैलेन्ज कॉर्पोरेशियनेन (MCC) नेपालसर्वकारेण च वित्तपोषितस्य विद्युत्संचरणपरियोजनायाः भागः अस्ति