नवीदिल्ली, इमर्सिव् टेक्नोलॉजी स्टार्टअप एमएआई लैब्स् सितम्बरमासपर्यन्तं अर्ध अरबमूल्याङ्कनेन ५० लक्ष डॉलरस्य धनसङ्ग्रहं बन्दं कर्तुं अपेक्षां करोति इति कम्पनीयाः शीर्षस्थः अधिकारी बुधवासरे अवदत्।

कम्पनी आभासीयवास्तविकताहेडसेट्, सामग्रीनिर्मातृणां कृते आईपीआरसंरक्षणं च समाविष्टस्य विमर्शपूर्णप्रौद्योगिकीमञ्चस्य विकासाय निधिं परिनियोक्तुं योजनां करोति।

"विमर्शप्रौद्योगिकीनां विकासाय विशालमात्रायां निवेशस्य आवश्यकता वर्तते अस्माभिः 250 मिलियन अमेरिकीडॉलर् मूल्याङ्कनेन 17.5 मिलियन डॉलरं संग्रहितम् यत् u प्रायः 1.5 वर्षस्य धावनमार्गं ददाति।

"वयं अर्ध अरब मूल्याङ्कनं सितम्बरमासे ५ कोटि अमेरिकीडॉलर्-रूप्यकाणां संग्रहणस्य प्रक्रियायां स्मः यत् अस्माकं कृते अस्माकं प्रक्षेपणं कर्तुं पर्याप्तं भविष्यति," इति एमएआई लैब संस्थापकः तपन संगलः विमर्शपूर्णं टेक् मञ्चं MayaaVerse इत्यस्य प्रारम्भस्य पार्श्वे वदन् अवदत्।

कम्पनी Zee Media तथा TV Tokyo इत्यनेन सह साझेदारी कृत्वा स्वस्य सामग्रीं fo MayaaVerse परिवर्तयितुं कृतवती अस्ति।

सः अवदत् यत् हेडसेट्-व्यापारे विशालनिवेशस्य आवश्यकता भविष्यति यतः कम्पनी i डिसेम्बरमासपर्यन्तं उपकरणानि प्रक्षेपणं कर्तुं पश्यति यत् USD 700 प्रत्येकं मूल्यपरिधिः।

"वयं सर्वान् बिन्दून् संयोजयामः ये इमरसिव् प्रौद्योगिक्याः सफलतायै आवश्यकाः सन्ति। वयं ३० दिवसेषु अस्माकं एप् प्रारम्भं करिष्यामः यत् सामग्रीनिर्मातारं स्वसामग्रीम् इमर्सिव् प्रौद्योगिक्यां परिवर्तयितुं समर्थं करिष्यति। Zee Media, TV Toky , इत्यस्य अतिरिक्तं वयं वार्तायां अपि स्मः with social media apps to onboard them on MayaaVerse शीघ्रमेव मोबाईलकैमरासु गभीरतासंवेदकाः भविष्यन्ति ये सामान्यप्रयोक्तृभ्यः विसर्जनसामग्रीविकासे सहायतां करिष्यन्ति," इति संगलः अवदत्।

सः अवदत् यत् कम्पनी एरिक्सन इत्यनेन सह अवधारणायाः प्रमाणं कृतवती अस्ति तथा च 5G तथा 6G प्रौद्योगिकीनां प्रमुखेषु उपयोगेषु अन्यतमं इमर्सिव् सामग्रीं पश्यति।

MayaaVerse मुख्यव्यापारपदाधिकारी आशीष मिनोचा एमएआई लैब्स् इत्यत्र उक्तवान् यत् कम्पनी i विसर्जनात्मकसामग्रीणां कृते डिवाइस अज्ञेयवादी पूर्णप्रौद्योगिकी ढेरं विकसितवती अस्ति।

सः अवदत् यत् VR headset इत्यस्य विक्रेतुः अन्तिमरूपेण निर्धारणस्य प्रक्रियायां अस्ति तथा च अहं भारते उपकरणानि निर्मातुं प्रयतमानोऽस्मि।

एमएआई प्रयोगशालासु प्रायः २०० कर्मचारीः सन्ति तेषु ९० प्रतिशताधिकाः भारते स्थिताः सन्ति ।