कोलकाता, विनिमय-व्यापार-व्युत्पन्न-विषये सेबी-नियुक्तेन विशेषज्ञसमूहेन नियामक-समस्यानां सम्बोधनाय, सूचकाङ्क-शेयर-विकल्प-व्यापारे च लघु-निवेशकानां जोखिमात् रक्षणाय सप्त-प्रस्तावानां विषये चर्चा आरब्धा इति सूत्रेषु उक्तम्।

निवेशकसंरक्षणं सुदृढं कर्तुं, अस्मिन् विपण्यखण्डे जोखिममापदण्डेषु सुधारं कर्तुं च प्यानलस्य सदस्याः अल्पकालीनरणनीतयः अनुशंसन्ति इति ते अवदन्।

"विशेषज्ञसमूहः वायदा-विकल्प-(F&O)-व्यापारे संलग्नानाम् लघुनिवेशकानां रक्षणार्थं सप्तप्रस्तावानां प्रत्येकस्य पक्षपातानां विषये विस्तरेण विचारयिष्यति। वयं जानीमः यत् दशसु लघुनिवेशकानां मध्ये नवः F&O-मध्ये धनहानिम् अनुभवन्ति। अस्य अनुशंसाः समूहस्य अन्तिमनिर्णयार्थं माध्यमिकविपण्यपरामर्शसमित्या विचारः भविष्यति," इति विकासस्य समीपस्थः स्रोतः अवदत् .विकल्पाः वित्तीयसन्धिाः सन्ति ये धारकाय अनुबन्धकालान्तरे निर्दिष्टमूल्येन अन्तर्निहितसम्पत्त्याः क्रयणं विक्रेतुं वा अधिकारं ददति, परन्तु दायित्वं न

प्रस्तावेषु साप्ताहिकविकल्पानां युक्तिकरणं वा सीमितीकरणं, अन्तर्निहितसम्पत्त्याः हड़तालमूल्यानां युक्तिकरणं, समाप्तिदिने कैलेण्डरप्रसारलाभानां निष्कासनं च अन्तर्भवति इति सूत्रेषु उक्तम्।

अन्ये चत्वारः प्रस्तावाः विकल्पानां क्रेतृभ्यः विकल्पप्रीमियमस्य अग्रिमसङ्ग्रहः, स्थितिसीमानां दिवसान्तर्गतनिरीक्षणं, लॉट्-आकारस्य वृद्धिः, अनुबन्धस्य समाप्तेः समीपे मार्जिन-आवश्यकतानां वृद्धिः च आसन्भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) रिजर्वबैङ्केन च द्वयोः अपि खुदरानिवेशकैः सह सम्बद्धानां जोखिमानां विषये चिन्ता प्रकटिता अस्ति, बाजारस्य अस्थिरतायाः मध्यं

भारतीयप्रतिभूतिविनिमयमण्डलस्य (सेबी) अध्यक्षा माधाबी पुरी बुच् अद्यैव उक्तवती यत् पूंजीबाजारनियामकस्य समीपे डेरिवेटिवखण्डे सट्टाबाजीं दातुं जनाः धनं ऋणं गृह्णन्ति इति आख्यानात्मकाः प्रमाणाः सन्ति तथा च गृहेषु बचतम् एतादृशेषु जोखिमपूर्णेषु दावेषु गच्छति इति दुःखितः।

नियामकेन इदमपि अवलोकितं यत् साप्ताहिकसन्धिसमाप्तेः समीपे विकल्पस्य मात्रा स्पर्ट् भवति। सम्प्रति सप्ताहस्य पञ्चसु अपि कार्यदिनेषु एनएसई अथवा बीएसई सूचकाङ्कानां न्यूनातिन्यूनं एकः अवधिः समाप्तः भवति ।सेबी-आँकडानां अनुसारं वित्तवर्षे १८ तमे वर्षे समग्रं व्युत्पन्न-कारोबारं २१० लक्ष-कोटिरूप्यकाणि आसीत्, यत् वित्तवर्षे २४ तमे वर्षे ५०० लक्ष-कोटिरूप्यकाणि यावत् कूर्दितवान् इति सा अवदत्, सूचकाङ्क-विकल्पेषु व्यक्तिगतनिवेशकाः वित्तवर्षे २४ मध्ये ४१ प्रतिशतं यावत् कूर्दन्ति इति च अवदत् वित्तवर्षे'१८ मध्ये प्रतिशतं भवति ।

रिजर्वबैङ्कस्य प्रतिवेदने उक्तं यत्, अन्तिमेषु वर्षेषु एफ एण्ड ओ व्यापारस्य मात्रायां तीव्रवृद्धिः अनेकाः आव्हानाः उत्पद्यन्ते यतः समुचितजोखिमप्रबन्धनस्य अनुसरणं न कुर्वन्तः खुदरानिवेशकाः आकस्मिकबाजारस्य आन्दोलनेन प्रभाविताः भवितुम् अर्हन्ति।

इक्विटी-व्युत्पन्न-खण्डे अन्तिमेषु वर्षेषु खुदरा-निवेशकानां सहभागिता वर्धमाना अस्ति, यत् २०२२-२३ तमे वर्षे ६५ लक्षं तः २०२३-२४ तमे वर्षे ९५.७ लक्षं यावत् ४२.८ प्रतिशतं वर्धितम्व्युत्पन्नखण्डे व्यापारस्य मात्रायां वर्षेषु काल्पनिकरूपेण घातीयवृद्धिः अभवत्, यदा तु प्रीमियमकारोबारेन मापितव्यापारमात्रायां रेखीयवृद्धिप्रतिमानं दृश्यते इति आरबीआई-संस्थायाः द्विवार्षिकवित्तीयस्थिरताप्रतिवेदने (एफएसआर) उक्तम्।

विशेषज्ञसमूहः साप्ताहिकविकल्पानां विस्तरेण परीक्षणं करिष्यति यतः एते खुदरानिवेशकानां कृते सर्वाधिकं आकर्षकाः सन्ति ये न्यूनपुञ्जेन भागं ग्रहीतुं शक्नुवन्ति इति सूत्रेषु उक्तम्।

लघुनिवेशकानां हानिः न भवेत् इति हड़तालमूल्यानां युक्तिकरणं अन्यत् रुचिकरक्षेत्रम् इति ते अवदन्।"खुदरानिवेशकाः विकल्पान् सस्तेन क्रीणन्ति, अत्यन्तं उच्चप्रतिफलस्य आशां कुर्वन्ति, तथा च 'एट् द मनी' विकल्पात् दूरं गच्छन्ति येन तेषां प्रीमियमं भुक्तं हानिः भवति" इति एकः स्रोतः व्याख्यातवान्

'एट् द मनी' (ATM) इत्यनेन एतादृशी स्थितिः वर्णिता यदा विकल्पस्य स्ट्राइकमूल्यं अन्तर्निहितसम्पत्त्याः वर्तमानविपण्यमूल्येन बराबरं भवति ।

विशेषज्ञसमूहः लॉट् आकारं वर्धयितुं विकल्पान् अपि पश्यति इति सूत्रेषु उक्तम्।बीएसई इत्यनेन एकवर्षपूर्वं स्वस्य व्युत्पन्न-उत्पादानाम् पुनः आरम्भस्य अनन्तरं राष्ट्रिय-स्टॉक-एक्सचेंजेन सूचकाङ्क-एफ एण्ड ओ-इत्यस्य लॉट्-आकाराः न्यूनीकृताः ।

व्यापारित-अनुबन्धानां दृष्ट्या विश्वस्य बृहत्तमः व्युत्पन्न-विनिमयः एनएसई-संस्थायाः निफ्टी-लॉट्-आकारः ५० तः २५ यावत् न्यूनीकृतः आसीत्, बैंकनिफ्टी-इत्यस्य च २५ तः १५ यावत् न्यूनीकृतः आसीत्

भारतव्यापारसङ्घस्य वरिष्ठोपाध्यक्षः एसकेपी सिक्योरिटीज लिमिटेड् इत्यस्य एमडी नरेशपचिसिया इत्यनेन उक्तं यत्, "सेबी इत्यस्य अभिप्रायः समीचीनदिशि अस्ति यतोहि यदा विकल्पेषु खुदराभागीदारी असुरक्षिता भवति तदा सा उपयोगी धनसृजनात् व्यसनात्मकं अटकलबाजीं प्रति गच्छति, यत् तेषां वित्तीयस्य कृते हानिकारकं भवति स्वास्थ्यम् अतः नियामकस्य एतस्य निवारणार्थं पदानि ग्रहणं उपयोगी भवति।"सः अपि अवदत् यत्, "किन्तु, तस्मिन् एव काले तेषां सुनिश्चितं करणीयम् यत् विकल्पानां उपयोगेन, दीर्घकालीननिवेशकानां स्वविभागस्य हेजिंगस्य क्षमता प्रभाविता न भवति। प्रभावशाली निवेशकशिक्षा/जागरूकता-अभियानः उपयोगी भवितुम् अर्हति।