अस्मिन् वर्षे एफपीआई-संस्थाभिः अधुना यावत् इक्विटी-रूप्यकाणां निवेशः ११,१६२ कोटिरूप्यकाणां कृतः अस्ति, यदा तु तस्यामेव अवधिः ऋण-निवेशः ७४,९२८ कोटिरूप्यकाणां विशालः अस्ति

जेपी मॉर्गन इमर्जिंग मार्केट्स् (ईएम) सरकारी बाण्ड् सूचकाङ्के भारतीयसरकारीबन्धकानां समावेशः निवेशकैः अग्रे चालनं च इक्विटी-ऋणप्रवाहयोः अस्मिन् विचलने योगदानं दत्तवान् इति मार्केट्-विशेषज्ञाः वदन्ति

जूलियस् बेर् इण्डिया इत्यस्य कार्यकारीनिदेशकः मिलिण्ड् मुछाला इत्यनेन उक्तं यत् स्वस्थस्य आर्थिक-उपार्जन-वृद्धेः गति-गतिमध्ये भारतं आकर्षकं निवेश-गन्तव्यं वर्तते, तथा च एफपीआइ-संस्थाः बहुकालं यावत् मार्केट्-उपेक्षां कर्तुं न शक्नुवन्ति।

"दरकटनस्य वर्धमानाः अपेक्षाभिः प्रेरितस्य वैश्विकजोखिमवातावरणस्य सन्दर्भे, तस्य कारणेन ईएम इक्विटीषु प्रवाहस्य वृद्धिः भवितुम् अर्हति, यतः भारतं प्रवाहानाम् बृहत्तरेषु लाभार्थिषु अन्यतमः इति रूपेण उद्भवति इति अपेक्षा अस्ति" इति सः अजोडत्।

३० जून दिनाङ्के समाप्तस्य पखवाडे एफपीआइ-संस्थाः दूरसंचार-वित्तीयसेवासु बहुधा क्रीतवन्तः ।

ते आटो, पूंजीगतवस्तूनि, स्वास्थ्यसेवा, सूचनाप्रौद्योगिकी च इत्येतयोः क्रेतारः अपि आसन् ।

धातुषु, खनने, शक्तिषु च विक्रयणं दृश्यते स्म यत् अपि अन्तिमेषु मासेषु द्रुतगत्या धावितम् आसीत् ।