नवीदिल्ली, वित्तीयसेवासंस्थानां ब्यूरो (एफएसआईबी) इत्यनेन शनिवासरे एसबीआई-अध्यक्षपदार्थं एसबीआई-संस्थायाः वरिष्ठतमस्य प्रबन्धनिदेशकस्य सी एस सेट्टी इत्यस्य चयनं कृतम्।

सेट्टी सम्प्रति एसबीआई इत्यस्य प्रबन्धनिदेशकः अस्ति, यः अन्तर्राष्ट्रीयबैङ्किंग्, ग्लोबल मार्केट्स्, टेक्नोलॉजी वर्टिकल् च पश्यति ।

सः दिनेशकुमारखरा इत्यस्य उत्तराधिकारी भविष्यति, यः अगस्तमासस्य २८ दिनाङ्के सुपरएन्युएशनं करिष्यति, यदा सः ६३ वर्षाणि पूर्णं करिष्यति, यत् एसबीआई-अध्यक्षपदस्य उपरि आयुःसीमा अस्ति।

राज्यस्वामित्वयुक्तबैङ्कानां वित्तीयसंस्थानां च निदेशकानां हेडहन्टरः एफएसआईबी इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के अस्य पदस्य कृते ३ अभ्यर्थीनां साक्षात्कारः कृतः ।

एफएसआईबी-संस्थायाः वक्तव्ये उक्तं यत्, "अन्तरफलके तेषां प्रदर्शनं, तेषां समग्र-अनुभवं, विद्यमान-मापदण्डान् च दृष्ट्वा ब्यूरो एसबीआई-मध्ये अध्यक्षपदार्थं चल्ला-श्रीनिवासुलु-सेट्टी-इत्यस्य अनुशंसा करोति

सम्मेलनानुसारं एसबीआई-संस्थायाः सेवारतप्रबन्धनिदेशकानां पूलात् अध्यक्षस्य नियुक्तिः भवति । एफएसआईबी मन्त्रिमण्डलस्य नियुक्तिसमित्याम् (एसीसी) नाम अनुशंसयिष्यति यत् अस्मिन् विषये अन्तिमनिर्णयं करिष्यति। एसीसी अध्यक्षः प्रधानमन्त्री नरेन्द्रमोदी अस्ति ।

एफएसआईबी इत्यस्य नेतृत्वं कार्मिकप्रशिक्षणविभागस्य पूर्वसचिवः भानुप्रतापशर्मा अस्ति ।

ब्यूरो इत्यस्य सदस्येषु वित्तीयसेवासचिवः, लोकोद्यमविभागस्य सचिवः, आरबीआई-उपराज्यपालः च सन्ति ।

अन्ये सदस्याः पूर्ववर्ती ओरिएंटलबैङ्क आफ् कॉमर्स इत्यस्य पूर्वाध्यक्षः एमडी च अनिमेशचौहानः, आरबीआई इत्यस्य पूर्वकार्यकारीनिदेशकः दीपकसिंघलः, पूर्ववर्ती आईएनजी व्यासबैङ्कस्य पूर्वएमडी शैलेन्द्रभण्डारी च सन्ति