एप्पल्-चेतावनी-अनुसारं तया ज्ञातं यत् “भवन्तः भाडे-स्पायवेयर-आक्रमणेन लक्षिताः भवन्ति यत् भवतः एप्पल्-आइडी-सम्बद्धं iPhone-इत्येतत् दूरतः सम्झौतां कर्तुं प्रयतते” इति

चेतावनीयां iPhone-निर्माता अपि अवदत् यत् एषः आक्रमणः “भवतः कोऽस्ति वा किं करोति इति कारणेन विशेषतया भवन्तं लक्ष्यं करोति इति सम्भाव्यते” इति ।

“यद्यपि एतादृशान् आक्रमणान् ज्ञापयन् कदापि निरपेक्षं निश्चयं प्राप्तुं न शक्यते तथापि एप्पल् इत्यस्य अस्मिन् चेतावनीयां बहु विश्वासः अस्ति — कृपया गम्भीरतापूर्वकं गृह्यताम्” इति कम्पनी अजोडत्

गतवर्षस्य अक्टोबर्-मासे अमेरिका-देशस्य प्रौद्योगिकी-कम्पनी भारते उपयोक्तृभ्यः अपि एतादृशीः चेतावनीः प्रेषितवती ।

अस्मिन् वर्षे एप्रिलमासे टेक्-विशालकायेन ९२ देशेषु उपयोक्तृभ्यः चयनार्थं धमकीसूचनाः प्रेषिताः, येषु भारते केचन अपि सन्ति, येषां लक्ष्यं एनएसओ-समूहस्य पेगासस् इत्यादीनां ‘भाडा-गुप्तचर-वेयर’-इत्यस्य उपयोगः कृतः स्यात्

२०२१ तमे वर्षात् एतान् आक्रमणान् ज्ञात्वा वर्षे बहुवारं धमकीसूचनाः प्रेषितवती अस्ति ।

अद्यैव भारतसर्वकारेण भारते एप्पल्-उपयोक्तृभ्यः तेषां उपकरणेषु बहुविध-दुर्बलतायाः विषये चेतावनी दत्ता ।