किम बुधवासरे किम जोङ्ग-इल-सैन्य-राजनीति-विश्वविद्यालयस्य भ्रमणकाले एतत् टिप्पणीं कृतवान् इति कोरिया-केन्द्रीय-समाचार-संस्थायाः (केसीएनए-इत्यनेन उक्तं यत् योन्हाप्-समाचार-संस्थायाः प्रतिवेदनेन उद्धृतम्।

"सः अवदत् यत् इदानीं पूर्वसंध्यायाः अपेक्षया युद्धाय अधिकं सम्यक् सज्जतायाः समयः अस्ति तथा च उत्तरकोरियादेशः युद्धाय अधिकं दृढतया सम्यक् च सज्जः भवेत्, यत् अविफलतया विजयं प्राप्नुयात्, न केवलं सम्भाव्ययुद्धाय" इति केसीएन योजितवान् ।

किम अपि उद्धृतः यत् विश्वविद्यालयं नूतनानां सैन्यप्रतिभानां पोषणार्थं निर्देशं दत्तवान् ये दलस्य केन्द्रीयसमित्याः प्रति सर्वथा निष्ठावान् सन्ति तथा च "वैचारिक-मानसिक-उग्रवादी, नैतिक-रणनीतिक-श्रेष्ठता" इत्यनेन शत्रुं अभिभूतुं समर्थाः सन्ति इति उक्तम्।

उत्तरकोरिया अस्मिन् वर्षे शस्त्रपरीक्षणं वर्धयति, यत्र समुद्रात् स्थलतः च क्रूज-क्षेपणास्त्रस्य प्रक्षेपणं तथा च सुपर-बृहत् बहु-रॉकेट-प्रक्षेपक-प्रक्षेपक-प्रक्षेपण-अभ्यासः च अस्ति

गतसप्ताहे, तया दावान् कृतवान् यत् सः एकं नूतनं मध्यवर्ती-रङ्ग-बैलिस्टिक-क्षेपणास्त्रं सफलतया परीक्षणं कृतवान् यत् हाइपरसोनिक-वारहेड-सहितं टिप्-कृतम्, यत् सर्वाणि क्षेपणास्त्राणि th देशे विकसितानि सन्ति, ते ठोस-इन्धन-युक्ताः, युद्धशिरः-नियन्त्रण-क्षमतायाः सह परमाणु-समर्थाः सन्ति इति।