नवीदिल्ली, एनसीपीसीआर-संस्थायाः सम्पूर्णे भारते सर्वेभ्यः प्रधानसचिवेभ्यः सचिवेभ्यः च लिखितं यत् तेभ्यः पाठ्यक्रमपाठ्यपुस्तकेषु एकरूपतां सुनिश्चितं कुर्वन्तु, तथा च राइट् टी-शिक्षा-अधिनियमस्य अन्तर्गतं सर्वेषु विद्यालयेषु मूल्याङ्कन-विधयः सुनिश्चितं कुर्वन्तु।

शिखरबालाधिकारनिकायः स्वस्य पत्रे आरटीई-अधिनियमस्य धारा 29 इत्यस्य पालनस्य महत्त्वं रेखांकितवान्, यत् प्राथमिकशिक्षायाः कृते पाठ्यक्रमस्य मूल्याङ्कनप्रक्रियाणां च विशेषरूपेण रूपरेखां ददाति।

९ अप्रैल दिनाङ्कस्य पत्रे विस्तृताः अनुशंसाः शैक्षणिकप्राधिकारिभिः विशेषतया शैक्षिकसंशोधनप्रशिक्षणस्य राष्ट्रियपरिषदः (केन्द्रीयस्तरस्य एनसीईआरटी तथा शैक्षिकसंशोधनप्रशिक्षणस्य तत्तत् राज्यपरिषदः ( SCERT) इति राज्यस्तरस्य ।

एषः निर्देशः सर्वेषु विद्यालयेषु पाठ्यक्रमे, पाठ्यपुस्तकेषु, मूल्याङ्कनपद्धतिषु च एकरूपतां सुनिश्चितं कर्तुं प्रयतते, यत्र केन्द्रीयविद्यालयाः तथा केन्द्रीयमाध्यमिकशिक्षामण्डलेन (CBSE) सम्बद्धाः संस्थाः च सन्ति, ये अधिनियमस्य अन्तर्गताः सन्ति।

एनसीपीसीआर निजीसंस्थाभिः प्रकाशितपाठ्यपुस्तकानां विधानं कृत्वा कतिपयानां विद्यालयानां प्रतिवेदनानां विषये चिन्ताम् प्रकटयति, एषा प्रथा आरटीई-अधिनियमस्य अन्तर्गतं बालकानां गुणवत्तापूर्णशिक्षायाः अधिकारस्य विषये असङ्गतं मन्यते।

पाठ्यक्रमविनिर्देशार्थं शैक्षणिकप्राधिकरणं निर्दिशति इति अधिनियमस्य धारा २९ (१) उल्लङ्घनेन एतत् तात्कालिकं कार्यवाही-आह्वानं प्रेरितम् अस्ति ।

आरटीई-अधिनियमस्य पाठ्यक्रम-मानकानां कार्यान्वयनेन राष्ट्रव्यापिरूपेण छात्राणां परिवाराणां च कृते अनेकाः लाभाः प्राप्यन्ते इति अपेक्षा अस्ति, यत्र सर्वेषु आरटीई-अनुरूप-संस्थासु एकरूपता i शैक्षिक-सामग्री, निर्धारित-सामग्रीः एनसीईआरटी/एससीईआरटी-अनुमोदितानां कृते सीमितं कृत्वा शिक्षा-व्ययस्य न्यूनीकरणं, तथा च शमनं च सन्ति of physical strain on students through lighte school bags, निर्धारितपाठ्यपुस्तकानां कठोरतापूर्वकं पालनेन प्राप्तम्।

एनसीपीसीआर पुनः वदति यत् निर्धारितपाठ्यक्रमात् विशेषतः अस्वीकृतपाठ्यपुस्तकानां उपयोगः, th Act इत्यस्य उल्लङ्घनं भवति। एतादृशानां कार्याणां परिणामः किशोरन्यायकानूनस्य, २०१५ इत्यस्य प्रावधानानाम् आह्वानं कुर्वतां छात्राणां उपरि भेदभावः अथवा अनुचितदबावः भवितुम् अर्हति ।

अनुपालनं सुनिश्चित्य एनसीपीसीआर राज्यशिक्षाप्रधिकारिभ्यः आग्रहं करोति यत् ते एनसीईआरटी/एससीईआरटी-अनुमोदितानां पाठ्यपुस्तकानां सामग्रीनां च उपयोगे बलं दत्त्वा स्वक्षेत्रक्षेत्रस्य सर्वेभ्यः विद्यालयेभ्यः स्पष्टनिर्देशान् निर्गन्तुं शक्नुवन्ति। एते निर्देशाः विभागीय-विद्यालय-जालस्थलेषु, तथैव schoo-सूचना-फलकेषु च प्रमुखतया प्रदर्शिताः भवेयुः, येन अभिभावकाः सूचिताः भवन्ति, प्रक्रियायां च संलग्नाः भवन्ति इति सुनिश्चितं भवति।

एनसीपीसीआर इत्यनेन विद्यालयेभ्यः एतासां अनुशंसानाम् अनुपालनं प्रदर्शयितुं ३० दिवसानां समयसीमा निर्धारिता अस्ति। तेषां पूर्वानुमानं भवति यत् एते उपायाः आरटी-अधिनियमस्य उद्देश्यं सुदृढं करिष्यन्ति, येन सुनिश्चितं भवति यत् प्रत्येकं बालकं गुणवत्तापूर्णं शिक्षां प्राप्नोति यत् कानूनस्य अन्तर्गतं प्राप्तुं अर्हति।