नवीदिल्ली, पीएनबी हाउसिंग फाइनेन्स इत्यनेन मंगलवासरे उक्तं यत् तस्य बोर्डेन स्वस्य व्यावसायिकवृद्धेः निधिं कर्तुं नॉन कन्वर्टिबल डिबेन्टर् (एनसीडी) इत्यस्मात् १०,००० कोटिरूप्यकाणां संग्रहणार्थं अनुमोदनं दत्तम्।

एनसीडी-माध्यमेन निजीनियुक्ति-आधारेण, एकस्मिन् वा अधिकेषु भागेषु, निधिः संकलितः भविष्यति इति पीएनबी-हाउसिंग-वित्त-संस्थायाः नियामक-दाखिले उक्तम्।

बंधकसंस्थायाः लक्ष्यं अस्ति यत् किफायती खण्डे ध्यानं दत्त्वा स्वस्य ऋणपुस्तकस्य १७ प्रतिशतं वृद्धिः करणीयः।

पीएनबी हाउसिंग् इत्यनेन ६३,००० कोटिरूप्यकाणां ऋणपुस्तकेन ​​वित्तवर्षस्य २४ तमस्य वर्षस्य समापनम् अभवत् ।