नवीदिल्ली, मुथूत फिन्कार्प इत्यनेन बुधवासरे उक्तं यत् सः डिबेंचरस्य सार्वजनिकमुद्देन ३६० कोटिरूप्यकाणि यावत् धनं संग्रहयिष्यति।

एप्रिल-मासस्य १० दिनाङ्के अयं अंकः उद्घाटितः, एप्रिल-मासस्य २५ दिनाङ्के समाप्तः भविष्यति ।

"मुथूत फिनकोर्प लिमिटेड् इत्यनेन सुरक्षितमोचनयोग्य, गैर-परिवर्तनीय-डिबेन्टर् (NCDs) इत्यस्य XVI Tranche IV श्रृङ्खलायाः घोषणा कृता यत् कुलरूपेण t 360 कोटिरूप्यकाणां राशिः संग्रहीतुं शक्नोति यत् 1,100 कोटिरूप्यकाणां शेल्फसीमायाः अन्तः अस्ति। Tranche I निर्गमनस्य राशिः 100 कोटिरूप्यकाणां भवति २६० कोटिरूप्यकाणां हरितजूताविकल्पेन सह ३६० कोटिरूप्यकाणां समुच्चयेन ३६० कोटिरूप्यकाणि ("चतुर्थशाला मुद्दा")" इति मुथूत फिन्कोर्प् इत्यनेन विज्ञप्तौ उक्तम्।

मुद्दा 26 मासाः, 38 मासाः, 6 मासाः, 72 मासाः, 94 मासाः च परिपक्वता/कार्यकालविकल्पैः सह एनसीडी-संस्थाः भिन्न-भिन्न-योजनासु मासिक-वार्षिक-सञ्चित-देयता-विकल्पैः सह प्रदाति

"CRISIL द्वारा AA-/ Stable रेटिंग् इत्यनेन सह आकर्षकव्याजदरेण बहुविधकार्यकालविकल्पैः च सह वयं अस्माकं निवेशकानां निवेशविभागस्य विविधतां कर्तुं उपयुक्तमार्गं प्रदातुं केन्द्रीकृताः स्मः," इति शाजी वर्गीजस्य मुख्यकार्यकारी अधिकारी मुथूत फिन्कॉर्प लिमिटेड् अवदत्।

मुथूट् फिन्कोर्प् १३७ वर्षीयस्य मुथूट् पप्पचा समूहस्य प्रमुखकम्पनी अस्ति ।