नवीदिल्ली, एनसीडब्ल्यू अध्यक्षा रेखा शर्मा निर्वाचनानन्तरं हिंसायाः सूचनानां अनन्तरं स्वदलेन पश्चिमबङ्गस्य अन्वेषणयात्रायाः अनुमतिं दातुं निर्वाचनआयोगात् अनुमतिं याचितवती।

राष्ट्रीयमहिलाआयोगस्य अध्यक्षेन आदर्शाचारसंहिताम् अवलोक्य मुख्यनिर्वाचनआयुक्ताय राजीवकुमाराय सम्बोधितपत्रेण कृतः।

पत्रे पश्चिमबङ्गस्य संदेशखाली-देशे अन्येषु च क्षेत्रेषु हाले निर्वाचनानन्तरं "महिलानां विरुद्धं उच्चहस्तस्य, पुलिस-अत्याचारस्य च" चिन्ता प्रकाशिता अस्ति

शर्मा इत्यनेन एतासां प्रतिवेदनानां सम्बोधनस्य तात्कालिकतायाः विषये बलं दत्तम्, एनसीडब्ल्यू इत्यस्य जनादेशः महिलानां अधिकारानां वंचनेन सह सम्बद्धानां विषयाणां निरीक्षणं, अन्वेषणं च कर्तुं, सुरक्षात्मककायदानानां कार्यान्वयनम् अकुर्वन् च इति टिप्पणीकृतम्।

शर्मा स्वसञ्चारमाध्यमेन एनसीडब्ल्यू-दलस्य भ्रमणस्य सुविधायै भारतस्य निर्वाचनआयोगस्य आचारसंहितायां छूटं याचितवान् ।

शर्मा इत्यस्य नेतृत्वे एनसीडब्ल्यू-दलस्य अभिप्रायः अस्ति यत् स्थले एव अन्वेषणं कृत्वा प्रभावितक्षेत्रेषु महिलानां रक्षणं अधिकारं च सुनिश्चित्य आवश्यकानि कार्याणि करणीयाः इति शर्मा अवदत्।

लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च अनन्तरं टीएमसी-समर्थकानां विरुद्धं सोमवासरे दक्षिणबङ्गस्य विभिन्नेषु भागेषु भाजपायाः कृते धमकीनां आक्रमणानां च आरोपाः उत्थापिताः।