नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य वार्षिकं 'परीक्षा पे चर्चा' इति उपक्रमः शीघ्रमेव आभासीमञ्चस्य कृते पुनः सृज्यते, एनसीईआरटी तस्य भाषणानाम् आतिथ्यं कर्तुं पोर्टल् विकसितुं, छात्राः तस्य सह अन्तरक्रियाशील-2D-रूपेण सेल्फी-ग्रहणं कर्तुं च प्रस्तावे कार्यं कुर्वन् अस्ति /3D वातावरण।

प्रतियोगितापरीक्षासु कथितानां अनियमितानां विषये प्रचण्डविवादस्य पृष्ठभूमितः एतत् कदमः कृतः यत्र विपक्षः देशे परीक्षाप्रक्रियाणां विश्वसनीयतायाः विषये प्रश्नान् उत्थापयति।

विपक्षः मोदी इत्यस्य उपरि स्वाइप् कृतवान्, चिकित्साप्रवेशपरीक्षा NEET विषये अपि एतादृशं एकं अन्तरक्रियां कर्तव्यम् इति आग्रहं कृतवान्।

राष्ट्रीय शैक्षिकसंशोधनप्रशिक्षणपरिषद् (NCERT) इत्यनेन अस्मिन् सप्ताहे परीक्षा पे चर्चायाः आभासीप्रदर्शनस्य विकासाय विक्रेतृणां पहिचानाय रुचिव्यञ्जनस्य (EoI) दस्तावेजं प्रकाशितम्।

योजना अस्ति यत् उपस्थितानां संलग्नतायाः अन्तरक्रियायाश्च सुविधायै सुविधाभिः सह अन्तरक्रियाशीलं 2D/3D वातावरणं युक्तं वर्चुअल् मञ्चं विकसितव्यम्।

प्रस्तावे उक्तं यत् प्रतिवर्षं न्यूनातिन्यूनं एकं कोटिं ऑनलाइन आगन्तुकाः आकर्षयितुं योजना अस्ति।

"उद्देश्यं 'परीक्षा पे चर्चा' इत्यस्य आभासीस्वरूपेण पुनः सृष्टिः भवति, येन देशस्य सर्वत्र प्रेक्षकाः स्वगृहात् एव वर्षभरि आयोजनस्य अनुभवं कर्तुं शक्नुवन्ति। आभासीमञ्चे कला, शिल्पं, नवीनता परियोजना च प्रदर्शिताः भविष्यन्ति छात्रैः कृतं, अन्येभ्यः प्रेरणा, प्रेरणा च प्रदातुं" इति EoI दस्तावेजानुसारम्।

"अनुभवः भौतिकप्रदर्शनस्य सदृशः विसर्जनशीलः 3D/ 2D अनुभवः भविष्यति, यः उपस्थितानां कृते अद्वितीयं आकर्षकं च आभासीवातावरणं प्रदास्यति" इति अत्र अजोडत्

आभासीप्रदर्शने प्रदर्शनीभवनं, सभागारः, सेल्फीक्षेत्रं, प्रश्नोत्तरक्षेत्रं, लीडरबोर्डः च सन्ति ।

"समर्पितः सेल्फी-क्षेत्रः तत्र भवितुम् अर्हति यत् उपस्थिताः माननीय-प्रधानमन्त्रीणा सह सेल्फी-ग्रहणं कर्तुं, सेल्फी-भित्तिषु स्थापयितुं वा डाउनलोड्-करणाय, सामाजिक-माध्यमेषु साझां कर्तुं वा शक्नुवन्ति।"

तत्र उक्तं यत्, "सभाशालायां भारतस्य प्रधानमन्त्रिणः, आदरणीयमन्त्रिणां च भाषणं सम्बोधनं च भविष्यति, तथैव छात्राणां कृते आवश्यकाः अत्यावश्यकसत्राः, चर्चाः च भविष्यन्ति" इति।

प्रस्ताविते जालमञ्चे आभासीप्रदर्शनभवने बूथाः भविष्यन्ति येषु कला, शिल्प, विज्ञानं च इत्येतयोः छात्राणां प्रदर्शनपरियोजनानां आतिथ्यं भविष्यति।

"प्रत्येकं बूथं छात्रस्य 3D/2D अवतारं तेषां प्रदर्शनैः सह अन्तरक्रियाशीलं 3D/2D प्रारूपेण (चित्रकला & मूर्तिकला) अथवा कार्यक्रमस्य विडियो रिकार्डिङ्ग् अथवा 2D प्रदर्शनी वा दर्शयितुं शक्नोति" इति अत्र अजोडत्

२०१८ तमे वर्षे प्रारब्धः 'परीक्षा पे चर्चा' (PPC) एकः वार्षिकः कार्यक्रमः अस्ति यस्मिन् पीएम नरेन्द्रमोदी छात्रैः, शिक्षकैः, अभिभावकैः च सह परीक्षासम्बद्धतनावस्य निवारणस्य उपायानां विषये संवादं करोति।

अस्मिन् वर्षे जनवरीमासे पीपीसी-सप्तमसंस्करणं २.२६ कोटिपञ्जीकरणं कृत्वा अभवत् । दूरदर्शन-सामाजिक-माध्यम-मञ्चेषु अस्य लाइव-प्रसारणं भवति ।

छात्राणां चयनं ऑनलाइन बहुविकल्पप्रश्नप्रतियोगितायाः माध्यमेन भवति, यस्य विषयाः देशे सर्वत्र विद्यालयैः सह साझाः भवन्ति।