नवीदिल्ली, राष्ट्रियराजधानीक्षेत्रपरिवहननिगमस्य प्रबन्धनिदेशकः शलभगोयलः मेरठदक्षिणस्थानकात् दिल्लीनगरस्य सरायकालेखानस्थानकपर्यन्तं नमोभारतगलियारस्य निरीक्षणं कृतवान् इति सोमवासरे विज्ञप्तौ उक्तम्।

मेरठदक्षिणस्थानके निरीक्षणस्य आरम्भः अभवत्, यत्र निर्माणं सम्पन्नम् अस्ति, नमोभारतस्य रेलयानानि शीघ्रमेव कार्यं आरभन्ते। गोयल् इत्यनेन स्टेशनस्य परिचालनसज्जतायाः निकटतया परीक्षणं कृत्वा पार्किङ्गसुविधानां समीक्षा कृता इति तत्र उक्तम्।

मेरठ् मेट्रो अपि अस्मात् स्टेशनात् आरभ्यते, येन मेरठदक्षिणतः मोदीपुरमपर्यन्तं गच्छन्तीनां निवासिनः सुविधां वर्धयिष्यन्ति।

अस्मिन् स्टेशने त्रीणि मञ्चानि सन्ति, द्वौ नमोभारत-रेलयानानां कृते, एकः मेरठ-मेट्रो-इत्यस्य कृते च । मोदीनगर उत्तरस्थानकात् मेरठदक्षिणपर्यन्तं अष्टकिलोमीटर्पर्यन्तं खण्डः शीघ्रमेव सर्वेषां कृते उद्घाटितः भविष्यति, येन निवासिनः मेरठदक्षिणतः गाजियाबादनगरं निमेषमात्रेण गन्तुं शक्नुवन्ति इति वक्तव्ये पठितम्।

सम्प्रति मोदीनगर उत्तर-मेरठदक्षिण-स्थानकयोः मध्ये नमोभारत-रेलयानानां परीक्षण-धावनं प्रचलति इति तया उक्तम् ।

गोयलः मोदीनगर उत्तरतः आरआरटीएसस्य परिचालनविभागं साहिबाबादपर्यन्तं गलियारस्य अपि निरीक्षणं कृत्वा नमोभारतरेलयानेन यात्रां कृतवान् इति तत्र उक्तम्।

अस्मिन् निरीक्षणकाले सः स्टेशननियन्त्रकैः, रेलसञ्चालकैः, अन्यैः परिचालनकर्मचारिभिः सह संवादं कृत्वा तेषां दैनन्दिनचुनौत्यं अवगन्तुं कृतवान् । सः यात्रीकेन्द्रितसुविधाः यथा पुशबटन, पीएसडी, स्ट्रेचरस्थानं, रेलयानस्य उच्चवेगः च अनुभवति स्म । सः स्टेशनानाम् स्वच्छतायाः प्रशंसाम् अकरोत्, स्वच्छतामानकानां निरन्तरं सुधारं कर्तुं अधिकारिभ्यः आग्रहं कृतवान् इति वक्तव्ये उक्तम्।

सम्प्रति साहिबाबादतः मोदीनगर उत्तरं यावत् ३४ किलोमीटर् व्यासस्य खण्डे अष्टसु स्टेशनेषु नमो भारतस्य रेलयानानि प्रचलन्ति । मोदीनगर उत्तरतः मेरठदक्षिणपर्यन्तं सेवानां आगामिप्रारम्भेन सह नव आरआरटीएस स्टेशनसहितं परिचालनखण्डः ४२ किलोमीटर् यावत् विस्तारितः भविष्यति।

दिल्लीखण्डे न्यू अशोकनगर, सराय काले खान उन्नतस्थानकेषु प्रचलति निर्माणकार्यस्य अपि निरीक्षणं कृतवान्। सः द्रुतनिर्माणकार्य्ये अधिकारिणां समक्षं स्थापितानां आव्हानानां मूल्याङ्कनं कृत्वा तान् प्रेरितवान्, सुरक्षा-सुरक्षा-मान्यतानां कठोर-पालनस्य उपरि बलं दत्तवान् इति तत्र उक्तम्।

आरआरटीएस-गलियारस्य दिल्ली-खण्डः १४ किलोमीटर्-पर्यन्तं विस्तृतः अस्ति, यत्र नव कि.मी.उन्नतः, पञ्च कि.मी. भूमिगतखण्डे आनन्दविहारस्थानकस्य निर्माणं समावेशितम् अस्ति । दिल्लीखण्डे व्याडक्ट् निर्माणं सम्पन्नम् अस्ति, निर्माणाधीनस्थानकत्रयं च समाप्तिः समीपे अस्ति । एतेषां स्टेशनानाम् अन्यैः परिवहनमार्गैः सह एकीकरणस्य प्रयासाः अपि प्रचलन्ति इति तत्र उक्तम्।

गोयलः प्रकाशितवान् यत् देशस्य प्रथमस्य आरआरटीएस-निर्माणेन दिल्ली-एनसीआर-नगरे विकासः प्रवर्तते, निवासिनः कृते उच्चगति-सार्वजनिक-परिवहन-व्यवस्था च प्रदास्यति, अस्मिन् विकासे एनसीआरटीसी-कर्मचारिणः महत्त्वपूर्णां भूमिकां निर्वहन्ति इति वक्तव्ये उक्तम्।