नवीदिल्ली, एनटीएद्वारा परीक्षासम्बद्धकार्यस्य आउटसोर्सिंग् न्यूनीकर्तुं, अनियमितानां सूचनां दातुं शिक्षाकार्यदलस्य, सहायतारेखायाः च स्थापना तथा च वर्षे न्यूनातिन्यूनं द्विवारं तथा च बोर्डपरीक्षायाः अनन्तरमेव प्रतियोगितापरीक्षां कर्तुं केन्द्राय दत्तानां अनेकानाम् सुझावानां मध्ये भारतस्य प्रशिक्षणसङ्घः ।

देशे सर्वत्र प्रशिक्षणसंस्थानां छत्रशरीरस्य सीएफआई इत्यस्य सुझावः परीक्षासु कागदपत्रस्य लीकसहितस्य कथितानां अनियमितानां विषये प्रचण्डविवादस्य मध्ये अभवत्।

कागदस्य लीकं निवारयितुं सुझावसूचौ महासङ्घः प्रशिक्षण-उद्योगस्य "कतिपयैः कृतस्य किमपि दुष्कृतस्य माफिया" इति ब्राण्ड्-करणे अपि स्वस्य अप्रसन्नतां प्रकटितवान् प्रचारार्थं कागजस्य लीकस्य उपयोगं कृत्वा छात्राणां भावनां नगदं कृत्वा राजनीतिं क्रीडन्ति इति शैक्षिकसंस्थानां आलोचना अपि कृता।"अस्मिन् विषये राजनीतिः न भवेत् तथा च छात्राः पूर्वमेव नीट् परीक्षायाः अनिश्चिततायाः कारणेन तनावग्रस्ताः सन्ति तथा च अस्माभिः तेषां मानसिकदशा अवगन्तुं आवश्यकं तथा च किमपि लाभाय छात्राणां उपयोगः न कर्तव्यः। नीट् इत्यस्य पुनर्सञ्चालनं कर्तव्यं वा इति विषयः वशीकरणम् एव तथा च सर्वोच्चन्यायालयः यत्किमपि निर्णयं करोति तत् सर्वेषां पालनम् कर्तव्यं निर्णयः च सुलभः न भविष्यति..." इति सीएफआइ अवदत्।

कोचिंग-उद्योगस्य "माफिया" इति उल्लिखितस्य विषये नाराजगीं प्रकटयन् कोटा-नगरस्य करियर-प्वाइण्ट्-नगरस्य एमडी प्रमोद-महेश्वरी अवदत् यत् प्रशिक्षणस्य आवश्यकता बाध्यतायाः कारणेन न अपितु पसन्देन एव अस्ति तथा च कोचिंग-उद्योगेन बहवः गुणवत्तापूर्णाः अभियंताः, वैद्याः च उत्पादयितुं साहाय्यं कृतम् अस्ति , वकिलाः न्यायाधीशाः च।

"वयं सर्वकारेण अनुरोधं कुर्मः यत् अस्मान् मान्यतां दत्त्वा कोचिंग् पार्क् कृते भूमिं आवंटयतु येन छात्राः इच्छन्ति यत्किमपि केन्द्रं चित्वा उत्तमसुविधानां प्रवेशं प्राप्नुयुः तथा च भारते कोटा इत्यादीनि अधिकानि शैक्षिककेन्द्राणि अस्माकं भवितुं शक्नुवन्ति। अस्माभिः सह व्यवहारः अपि भवतु इति अनुरोधः सम्मानं पारिस्थितिकीतन्त्रस्य भागत्वेन च” इति सः पत्रकारैः सह अवदत्।सीएफआई इत्यनेन राज्यमण्डलेषु एकरूपं पाठ्यक्रमं प्रस्तावितं तथा च उक्तं यत् पाठ्यक्रमः सामान्यविश्वविद्यालयप्रवेशपरीक्षा (CUET), संयुक्तप्रवेशपरीक्षा (JEE) तथा राष्ट्रियपात्रता-सह-प्रवेशपरीक्षा (NEET) इत्यादीनां प्रवेशपरीक्षाणां समन्वयेन सह भवितुमर्हति। .

संघेन उक्तं यत् जेईई मेन्स् इत्यादीनां परीक्षाः बोर्डपरीक्षायाः अनन्तरं एप्रिल-मे-मासेषु भवेयुः यतः छात्राणां प्रवेशे अपि च बोर्डपरीक्षायां ध्यानं दातुं कष्टं भवति।

"प्रवेशपरीक्षायाः परिणामाः तेषां बोर्डपरीक्षायाः पूर्वं घोषिताः भवन्ति तथा च तेषां बोर्डपरीक्षासु ध्यानं दातुं कष्टं भवति तथा च केचन अस्य दबावस्य कारणेन चरमपदं अपि गृह्णन्ति। एतदपि प्रस्तावितं यत् बोर्डाः १० मार्चपर्यन्तं पूर्णाः भवेयुः तथा च प्रथमः जेईई-प्रयासः एप्रिलमासस्य प्रथमसप्ताहे, एकमासस्य अनन्तरं द्वितीयः प्रयासः च करणीयः" इति सी.एफ.आइ.अस्मिन् वर्षे परीक्षासु ये अनेकाः अनियमाः प्रकाशे आगताः तेषां कारणं राष्ट्रियपरीक्षणसंस्थायाः परीक्षासम्बद्धकार्यस्य आउटसोर्सिंग् इति कारणेन संघेन सूचितं यत् एनटीए-सङ्घस्य स्वकीयाः मुद्रणयंत्रस्य परिवहनस्य च सुविधाः, पर्याप्तं कार्यबलं च भवितुमर्हति एतावता परीक्षाः सम्भालितुं।

"कागजमाफिया-दलस्य अपि च परीक्षाकेन्द्रस्य प्रभारीभ्यः अपि कागदस्य लीकस्य पृष्ठे परिवहनं मुद्रणम् इत्यादयः बहिः स्रोताः सन्ति इति ज्ञातम्। यतः एनटीए-संस्थायाः जनशक्ति-अभावः अस्ति, अतः एनटीए-सङ्घस्य कृते एतेषां सर्वेषां कार्याणां निरीक्षणं कठिनं भवति तथा च एकदा जनशक्तिः बहिः न दत्ता स्वामित्वं च न भवति तदा लीकं न्यूनीकरिष्यते उत्तरदायित्वं च वर्धते।

"समन्वयकः पर्यवेक्षकः च एनटीएतः भवितुमर्हति न तु विद्यालयस्य महाविद्यालयस्य च अथवा प्रभारी भिन्न-भिन्न-राज्येभ्यः कर्तुं शक्यते तथा च प्राचार्यः उप-प्रधानाध्यापकः वा यात्रां कर्तुं शक्नोति येन स्थानीय-स्पर्शः न्यूनः भवितुम् अर्हति तथा च कागद-रिसावस्य सम्भावना भवति न्यूनीकृतम्" इति अत्र अपि उक्तम् ।बोर्डपरीक्षाणां कृते किञ्चित् भारं च समाविष्टं, वर्षे द्विवारं परीक्षां करणं तथा च प्रीलिम्स्-मेन्स्-स्वरूपेण, एनटीए-पुनर्गठनं, अधिकतमपरीक्षां च ऑनलाइन-मोड्-रूपेण करणं च सीएफआई-द्वारा दत्तसु सुझावेषु अन्यतमम् अस्ति, यया टिप्पणीकृतं यत् सर्वकारेण तान् न आमन्त्रिताः कस्यापि हितधारकपरामर्शस्य कृते।

चिकित्साप्रवेशपरीक्षायां नीट् तथा पीएचडीप्रवेशनेट् इत्यत्र कथितानां अनियमितानां विषये अग्निपङ्क्तौ केन्द्रेण गतसप्ताहे एनटीए-डीजी सुबोधसिंहं निष्कास्य इसरो-प्रमुखस्य पूर्वप्रमुखस्य आर राधाकृष्णनस्य नेतृत्वे उच्चस्तरीयं प्यानलं सूचितं यत् पारदर्शकं, सुचारु, निष्पक्षं च सुनिश्चितं भवति एनटीए मार्गेण परीक्षाणां संचालनम्।

यदा NEET कथितानां लीकसहितानाम् अनेकानाम् अनियमितानां विषये स्कैनर-अन्तर्गतं वर्तते, तदा मन्त्रालयेन परीक्षायाः अखण्डतायां क्षतिः कृता इति निवेशाः प्राप्ताः इति कारणेन यूजीसी-नेट् रद्दं कृतम्। उभयविषयेषु सीबीआइ-संस्थायाः अन्वेषणं क्रियते।अन्ये द्वे परीक्षे -- CSIR-UGC NET तथा NEET PG -- पूर्वनिवारकपदार्थरूपेण रद्दाः अभवन् ।

समितिः MyGov मञ्चस्य माध्यमेन ७ जुलैपर्यन्तं छात्राणां अभिभावकानां च सहितं हितधारकाणां सुझावं प्रतिक्रियां च याचितवती अस्ति।