जेनेवा [स्विट्जर्लैण्ड्], एडी पोर्ट्स् समूहः तथा च संयुक्तराष्ट्रस्य विश्वव्यापारसङ्गठनस्य (डब्ल्यूटीओ) च संयुक्तसंस्था अन्तर्राष्ट्रीयव्यापारकेन्द्रं (ITC) अद्य व्यापारसुविधायां, डिजिटलव्यापारे सहकार्यं कर्तुं सहमतिपत्रे हस्ताक्षरं कृतवन्तः , नीतिसंवादस्य, डिजिटलव्यापारसमाधानस्य, क्षमतानिर्माणस्य, अनुभवसाझेदारी, तकनीकीसहायतायाः च माध्यमेन रसदं परिवहनं च।

अद्य एडी पोर्ट्स् समूहस्य प्रबन्धनिदेशकः समूहस्य मुख्यकार्यकारी च कप्तानः मोहम्मद जुमा अल शमिसी, आईटीसी इत्यस्य कार्यकारीनिदेशिका पामेला कोक-हैमिल्टनः च सम्झौते हस्ताक्षरं कृतवन्तौ।

एमओयू इत्यस्य अन्तर्गतं द्वयोः संस्थायोः व्यापारस्य सरलीकरणाय विविधसमाधानस्य उपयोगः भविष्यति, येन संयुक्त अरब अमीरात्, खाड़ीसहकारपरिषदः (जीसीसी) देशेषु, विकासशीलदेशेषु च परिवहनस्य, समुद्रीयस्य, बन्दरगाहस्य, रसदक्षेत्रस्य च दक्षतायां सुधारः भविष्यति। उभयपक्षः एतेषु क्षेत्रेषु रूपरेखानां नीतीनां च समीक्षां करिष्यति यत् तेषां प्रभावशीलतायाः मूल्याङ्कनं करिष्यति तथा च अन्तर्राष्ट्रीयउत्तमप्रथानां अनुरूपं सीमासेवानां विकासं उन्नयनं च करिष्यति। एडी पोर्ट्स् ग्रुप् तथा आईटीसी विकासशीलानाम् अल्पविकसितानां च देशानाम् (एलडीसी) कृते तकनीकीसहायतां प्रदास्यति, यत्र द्रुततरं सुचारुतया च सीमापारव्यापारस्य कृते विश्वव्यापारसुविधासम्झौतेः (टीएफए) कार्यान्वयनम् अपि अस्ति

सहकार्यं एडी पोर्ट्स् ग्रुप्, आईटीसी च व्यापारं अधिकं समावेशी, लघुमध्यम-उद्यमानां (SMEs) कृते अनुकूलं च करिष्यति, तथैव संवादं सहमति-निर्माणं च पोषयिष्यति |. उभयपक्षः लघु-मध्यम-उद्यम-नेतृत्वेन व्यापार-रणनीतयः व्यावसायिक-समाधानं च परिकल्पयितुं सल्लाहकार-समर्थनं प्रदास्यति तथा च सशक्तिकरण-कार्यक्रमैः उपक्रमैः च व्यापार-सुविधायां महिला-व्यापारिणां भूमिकां प्रवर्धयिष्यति |.

ततः पक्षाः संयुक्तसेवानां समाधानानाञ्च प्रचारं करिष्यन्ति तथा च सीमाशुल्क-अङ्कीयीकरणं, व्यापार-सुविधा, बन्दरगाह-समुद्री-रसद-विषये आयोजनेषु, सम्मेलनेषु, कार्यशालासु च संयुक्तरूपेण भागं गृह्णन्ति |. अपि च, ते व्यापारसुविधायाः सीमाशुल्कस्य च प्रमुखक्षेत्रेषु अनुभवान्, जालपुटान्, क्षमतानिर्माणं, प्रशिक्षणं च साझां करिष्यन्ति।

एडी पोर्ट्स् ग्रुप् इत्यस्य प्रबन्धनिदेशकः समूहस्य मुख्यकार्यकारी च कप्तानः मोहम्मद जुमा अल शमिसी इत्यनेन उक्तं यत्, "एडी पोर्ट्स् ग्रुप् इत्यस्य मूल्यप्रस्तावस्य प्रदर्शनं कृत्वा आईटीसी इत्यनेन सह एतादृशं एमओयू हस्ताक्षरं कृत्वा प्रथमाः पोर्ट्स् तथा लॉजिस्टिक्स् संस्था इति वयं अत्यन्तं उत्साहिताः स्मः। एतत् कदमः सुदृढः भवति अन्तर्राष्ट्रीयव्यापारसङ्गठनैः सह अस्माकं सम्बन्धाः, नवीनवैश्विकनिवेशस्य अवसरान् उद्घाटयति, तथा च अस्माकं बुद्धिमान् नेतृत्वस्य दृष्टेः अनुरूपं संयुक्त अरब अमीरातस्य आर्थिकविविधीकरणं प्रवर्धयति व्यापारसुविधासेवानां समाधानानाञ्च क्षेत्रे ITC सह अस्माकं सहकार्यं लेनदेनं सुचारुरूपेण करिष्यति, अस्मान् सक्षमं करिष्यति अधिकानि लघुव्यापाराणि मूल्यशृङ्खलासु एकीकृत्य अस्माकं समग्रदक्षतां सुधारयितुम् ITC स्थायित्वसम्बद्धं अस्माकं मूल्यं वृत्तिं च साझां करोति तथा च वयं पूर्णतया विश्वसिमः यत् एकत्र कार्यं कृत्वा वयं परस्परं अस्माकं पर्यावरणलक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नुमः।

आईटीसी इत्यस्य कार्यकारीनिदेशिका पामेला कोक-हैमिल्टन इत्यस्याः कथनमस्ति यत्, "डिजिटलः विकासशीलदेशानां लघुव्यापाराणां व्यापारस्य मार्गं परिवर्तयति, सूचनां समये एव उपलब्धं करोति, सीमापारव्यापारं च द्रुततरं, सुलभं, पर्यावरणसौहृदं च करोति। अस्माकं नूतनस्य माध्यमेन एडी पोर्ट्स् ग्रुप् इत्यनेन सह साझेदारी कृत्वा वयं तेषां प्रौद्योगिक्याः उन्नतव्यापारसुविधासमाधानस्य च लाभं ग्रहीतुं उत्सुकाः स्मः येन अन्तर्राष्ट्रीयव्यापारे लघु-मध्यम-उद्यमानां प्रतिस्पर्धां वर्धयितुं शक्यते तथा च क्षेत्रे ततः परं च अधिकं कुशलं, समावेशी, स्थायिव्यापारवातावरणं निर्मातुं च।

अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनस्य, विकासशीलदेशेभ्यः मालसेवानां निर्यातस्य च जनादेशेन १९६४ तमे वर्षे स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे आईटीसी-संस्थायाः स्थापना अभवत्

ITC अद्वितीयपरामर्शसेवा, क्षमतानिर्माण, प्रशिक्षणं मार्गदर्शनं च, निःशुल्कसाधनं व्यावसायिकदत्तांशं च, व्यापारविशिष्टप्रकाशनं च माध्यमेन देशान् ग्राहकं च अनुरूपं समर्थनं प्रदाति इदं नियामकप्रभावमूल्यांकनक्षमतानिर्माणकार्यक्रमाः, व्यापारस्य अङ्कीकरणम् इत्यादीनां क्रियाकलापानाम् माध्यमेन स्वपरिवहनक्षेत्रस्य रसदक्षेत्रस्य च दक्षतां सुधारयितुम् सर्वकाराणां निजीक्षेत्राणां च समर्थनं करोति