नवीदिल्ली, मोबाईल टावर कम्पनी एटीसी टेलिकॉम इन्फ्रास्ट्रक्चर इत्यनेन भुगतानस्य स्थाने वोडाफोन आइडिया इत्यनेन जारीकृतं १६० कोटिरूप्यकाणां वैकल्पिकरूपेण परिवर्तनीयं डिबन्चरं इक्विटीरूपेण परिवर्तितम् इति गुरुवासरे नियामकदाखिले उक्तम्।

ऋणग्रस्तं दूरसंचारसञ्चालकं वोडाफोन् आइडिया (VIL) इत्यनेन एटीसी इत्यस्मै १६०० कोटिरूप्यकाणां वैकल्पिकरूपेण परिवर्तनीयडिबेन्टर् (OCDs) जारीकृतम् आसीत्, यतः सा मोबाईल-गोपुराणां किरायानां भुक्तिं कर्तुं असफलः अभवत्

एटीसी इत्यनेन पूर्वमेव मार्चमासे १४४० कोटिरूप्यकाणां ओसीडी-इत्येतत् इक्विटीरूपेण परिवर्तितम् अस्ति ।

"वयं भवन्तं सूचयितुम् इच्छामः यत् ओसीडी-शर्तानाम् अनुसरणं कृत्वा, कम्पनी वर्तमान-ओसीडी-धारकाणां (एटीसी) बकाया-1,600 ओसीडी-सम्बद्धेषु रूपान्तरण-सूचना प्राप्तवती अस्ति, यत् 16,00,00,000 पूर्णतया भुक्त-इक्विटी-शेयरेषु परिवर्तनार्थं मुद्रामूल्यं भवति प्रति इक्विटीशेयरं १० रुप्यकरूपान्तरणमूल्येन प्रत्येकं १० रुप्यकाणि” इति वी.आइ.एल.

गतमासे वीआईएल-संस्थायाः आंशिकबकायामुक्तिं कर्तुं विक्रेतृभ्यः नोकिया इण्डिया, एरिक्सन इण्डिया च २४५८ कोटिरूप्यकाणां भागाः आवंटिताः।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः कुलऋणं २,०७,६३० कोटिरूप्यकाणां परिधिः आसीत् ।

वीआईएलस्य शेयर्स् १६.५६ रुप्यकेषु प्रत्येकं बन्दः अभवत्, यत् बीएसई इत्यस्य पूर्वसमाप्तेः तुलने ०.४८ प्रतिशतं न्यूनम् अस्ति ।