नवीदिल्ली, सप्तछात्राणां कृते महती राहतरूपेण दिल्ली उच्चन्यायालयेन शुक्रवासरे सेण्ट् स्टीफन् महाविद्यालयं दिल्लीविश्वविद्यालयेन आवंटितानां आसनानां आधारेण प्रवेशं दातुं निर्देशः दत्तः यत् अभ्यर्थीनां दोषः नास्ति किन्तु अनुचितं सामना कर्तव्यम् इति संस्थायाः विश्वविद्यालयस्य च मध्ये प्रचलति विवादस्य कारणेन कष्टम्।

न्यायालयेन उक्तं यत् महाविद्यालयस्य अनिर्णयेन याचिकाकर्तारः अनिश्चिततायाः अवस्थायां त्यक्तवन्तः, येन ते तस्मिन् स्तरे अधिकं कार्यं कर्तुं न शक्नुवन्ति।

"एकतः याचिकाकर्तारः स्वस्य प्राधान्यमहाविद्यालये सेण्ट् स्टीफन्स् इत्यत्र प्रवेशं प्राप्तुं अनिश्चिततायाः आव्हानस्य सामनां कृतवन्तः, अपरतः च स्वस्य द्वितीयपरिचयस्य महाविद्यालयस्य चयनस्य विकल्पस्य च अवसरात् अपि वंचिताः अभवन्।न्यायाधीशः स्वराणकाण्टशर्मा अवदत् यत्, "दीर्घकालं यावत् 'अण्डर-प्रोसेस्'-स्थित्या प्रभावीरूपेण अनन्तरं आवंटन-चक्रेषु तेषां सहभागिता अवरुद्धा, येन ते आसनं सुरक्षितुं अन्ये सम्भाव्य-विकल्पान् त्यक्तवन्तः।

न्यायालयेन उक्तं यत् एतत् प्रकरणं अभ्यर्थीनां क्लिफहैङ्गिंग् स्थितिं प्रकाशयति, सप्तभिः छात्रैः दाखिलौ पृथक् पृथक् याचिकाद्वये निर्णयः पारितः।

न्यायालयेन उक्तं यत् यतः विश्वविद्यालयेन आसनानां संख्यां गोलीकरणार्थं अंशं उच्चतरपक्षे नीत्वा आसनानां गणना न विनियोजितं न च न्यायालयेन दोषपूर्णं ज्ञातं, तस्मात् महाविद्यालयं याचिकाकर्ताभ्यः प्रवेशं प्रदातुं निर्देशः अस्ति डीयू इत्यस्य आवंटननीतिः।तत्र उल्लेखितम् यत् महाविद्यालयः एव पूर्वशैक्षणिकवर्षेषु नीतिम् अनुसृत्य अस्ति।

"अस्य न्यायालयस्य मतेन प्रवेशप्रक्रियायाः कस्मिन् अपि बिन्दौ याचिकाकर्तानां दोषः नासीत्, परन्तु विश्वविद्यालयस्य महाविद्यालयस्य च मध्ये आसनमात्रिकायाः, अंशस्य गणनाप्रकारस्य च विषये प्रचलतः विवादस्य कारणेन अनुचितकष्टस्य सामना कर्तव्यः आसीत् विश्वविद्यालयस्य नीत्यानुसारं आवंटितानां आसनानां संख्यां गणयन्" इति तत्र उक्तम्।

सप्त छात्राः महाविद्यालयं प्रति निर्देशं याचितवन्तः यत् तेभ्यः पाठ्यक्रमेभ्यः आसनानि प्रदातुं शक्नुवन्ति स्म ।ते डीयू-द्वारा निर्धारितस्य "एकलबालबालकोटा" इत्यस्य अन्तर्गतं प्रवेशं प्राप्तवन्तः आसन् ।

प्रवेशसूचनार्थं विश्वविद्यालयस्य बुलेटिनस्य अनुसारं प्रत्येकस्मिन् महाविद्यालये प्रत्येकस्मिन् कार्यक्रमे एकं आसनं "एकस्य बालिकाबालस्य अतिरिक्तसंख्याकोटा" अन्तर्गतं आरक्षितम् अस्ति

याचिकाकर्ताभिः प्रस्तुतं यत् विश्वविद्यालयेन बीए अर्थशास्त्रस्य (ऑनर्स) तथा बीए कार्यक्रमपाठ्यक्रमस्य कृते महाविद्यालये आसनानि आवंटितानि अपि तेषां प्रवेशः निर्धारितसमये न सम्पन्नः।विश्वविद्यालयेन याचिकानां समर्थनं कृतं चेदपि महाविद्यालयेन तेषां विरोधः कृतः ।

विश्वविद्यालयस्य साधारणसीटविनियोगव्यवस्थायाः (CSAS) माध्यमेन आसनानि आवंटितानां सर्वेषां अभ्यर्थीनां प्रवेशं कर्तुं बाध्यता इति डीयू-संस्थायाः अस्य वृत्तेः विरोधः अभवत् । महाविद्यालयेन उक्तं यत् सः केवलं स्वीकृतसीमायाः अन्तः एव छात्रान् प्रवेशं कर्तुं शक्नोति।

न्यायालयेन स्वस्य निर्णये अवलोकितं यत् वर्तमानशैक्षणिकसत्रस्य आसनमात्रिका महाविद्यालयेन एव सज्जीकृत्य डीयू-सङ्घं प्रति अग्रे प्रेषिता।तया उक्तं यत् महाविद्यालयेन प्रस्ताविता आसनमात्रिका स्पष्टतया सूचयति यत् तया १३ भिन्नाः बीए-कार्यक्रमाः प्रस्ताविताः, येषु प्रत्येकस्मिन् विभिन्नवर्गस्य छात्राणां कृते आसनानां स्वकीयः विशिष्टः आवंटनः अस्ति।

न्यायालयेन उक्तं यत्, "महाविद्यालयेन एतेषु प्रत्येकस्मिन् कार्यक्रमे भिन्नानि स्वीकृतानि आसनानि नियुक्तानि, क्रिश्चियन अल्पसंख्यकछात्राणां कृते अपि च अनारक्षितानां अथवा अल्पसंख्यकछात्राणां कृते अपि।"

तया उक्तं यत् एते १३ पाठ्यक्रमाः केवलं एकस्य बीए-कार्यक्रमस्य अन्तः भिन्नाः विषयसंयोजनाः एव सन्ति, तेषां पृथक् बीए-कार्यक्रमरूपेण न व्यवह्रिणीयाः इति महाविद्यालयस्य तर्कं स्वीकुर्वितुं न शक्नोति।न्यायालयः पश्यति यत् एते १३ बीए कार्यक्रमाः ईसाई अल्पसंख्यक-अआरक्षित-वर्गयोः अन्तर्गतं सीट-विनियोगस्य प्रवेशस्य च प्रयोजनार्थं पृथक् पृथक् च कार्यक्रमाः इति गणनीयाः इति तया उक्तम्।

सीएसएएस-सङ्घस्य वैधानिकपृष्ठपोषणं नास्ति इति महाविद्यालयस्य तर्कमपि अङ्गीकृतवान् ।

"अस्य न्यायालयस्य मतं यत्, अन्यथा अपि, सेण्ट् स्टीफन् महाविद्यालयेन महाविद्यालयेषु आसनानां आवंटनस्य प्रवेशस्य च उद्देश्यं कृत्वा डीयू द्वारा निर्मितस्य सीएसएएस (यूजी)-२०२४ प्रणाल्याः कृते कदापि किमपि आव्हानं न स्थापितं" इति तया उक्तम्।न्यायालयेन उक्तं यत् विगतवर्षद्वयेषु महाविद्यालयः परामर्शस्य आरम्भिकपरिक्रमेषु २० प्रतिशतं अतिरिक्तछात्राणां नीतिं स्वीकृतवान् तस्मात् च, तथैव ईसाईछात्राणां कृते आवंटनं वर्धितवान्।

वर्तमान शैक्षणिकवर्षस्य कृते न्यायालयेन अवलोकितं यत् विश्वविद्यालयः महाविद्यालये केवलं ५ प्रतिशतं अतिरिक्तछात्राणां आवंटनं कर्तुं सहमतः अस्ति।

न्यायालयेन उक्तं यत् महाविद्यालयः स्वेन प्रस्तावितानां विविधानां कार्यक्रमानां कृते "एकल बालिका" कोटा अन्तर्गतं आसनानि आवंटयितुं सहमतः अस्ति।"एवं महाविद्यालयः इदानीं अस्य न्यायालयस्य समक्षं कोटा असंवैधानिकः इति तर्कयितुं विरोधाभासपूर्णं स्थानं ग्रहीतुं न शक्नोति, यदा सः स्वयमेव उक्तनीतेः पालनम् अकरोत्, उक्तकोटा अन्तर्गतं अभ्यर्थीनां प्रवेशं च कृतवान्, किमपि आक्षेपं न उत्थापयित्वा तस्यैव विकारं चुनौतीं न दत्त्वा ," इति उक्तम् ।

न्यायालयेन उक्तं यत् सीएसएएस-अनुसारं महाविद्यालये एकलबालबालकोटा अन्तर्गतं डीयूद्वारा कृतं आवंटनं "अवैधं मनमाना वा न वक्तुं शक्यते" इति।

न्यायालयेन निर्देशः दत्तः यत् भविष्ये येषां महाविद्यालयानाम् आसनमात्रिकायाः ​​विषये किमपि आक्रोशः अस्ति, ते नूतनशैक्षणिकसत्रस्य प्रवेशप्रक्रियायाः आरम्भात् न्यूनातिन्यूनं मासत्रयपूर्वं स्वविषयान् डीयू-अधिकारिभ्यः प्रसारयिष्यन्ति।प्रतिनिधित्वस्य निर्णयः विश्वविद्यालयेन मासद्वयेन अन्तः भविष्यति तथा च एतेन छात्राणां कक्षायां उपस्थितिः किमपि समस्या न भवति इति सुनिश्चितं भविष्यति इति अत्र उक्तम्।