नवीदिल्ली, प्रमुखः एफएमसीजी निर्माता एचयूएलः क्रमेण माङ्गल्यां समग्रसुधारस्य अपेक्षां करोति यत्र निकटकालीनरूपेण तत्कालं मूल्यवृद्धिः न भविष्यति इति तस्य सीएफओ रिट्स् तिवारी बुधवासरे अवदत्।

अपि च, ग्रामीणबाजारेभ्यः समग्ररूपेण एफएमसीजीमागधा, या न्यूनतां गच्छति स्म, सा क्रमेण वर्धयितुं आरब्धा, आगामित्रिमासे अधिकं त्वरिता भविष्यति इति सः अवदत्।

"अस्माकं अपेक्षा अस्ति यत् एफएमसीजी-माङ्गं क्रमेण निरन्तरं सुधरति। सामान्यतः उपरि मानसूनस्य पूर्वानुमानं, स्थूल-आर्थिक-सूचकानाम् उन्नतिः च उत्तमं सूचयति। वयं अपेक्षामहे यत् वित्तवर्षस्य प्रथमार्धे मूल्यवृद्धिः न्यून-एक-अङ्कस्य न्यूनता भविष्यति" इति तिवारः अर्जन-आह्वानस्य समये अवदत्।

मूल्यानां विषये सः अवदत् यत् यदि वस्तुमूल्यानि यत्र सन्ति तत्रैव तिष्ठन्ति तर्हि "मध्यकालेषु पठारः भविष्यति तथा च अस्य वित्तीयवर्षस्य अन्ते यावत् न्यूनैक-अङ्कीयदरेषु सकारात्मकं भविष्यति" इति।

सः अपेक्षते यत् वित्तवर्षस्य २०२४-२५ तमस्य वर्षस्य उत्तरार्धे कम्पनीयाः मूल्ये सीमान्तवृद्धिः न्यूनेषु एकाङ्केषु द्रष्टव्या।

HUL इत्यनेन सर्वेषु पोर्टफोलियोषु मूल्यसुधारस्य प्रक्रिया i गतकेषु त्रैमासिकेषु पूर्वमेव सम्पन्नवती अस्ति।

मार्चमासस्य त्रैमासिके HUL इत्यस्य होम केयर तथा पर्सोना केयर उत्पादेषु मूल्येषु न्यूनता अभवत् यतः वस्तुमूल्यानां अपस्फीतिः अभवत् ।

"अधुना, अस्माकं मूल्यानां संशोधनस्य, वस्तुनां अपस्फीतिस्य लाभं च पारयितुं कार्यं, वयं एच्.यू.एल. .

इदानीं एते वस्तूनाम् मूल्यानि यत्र सन्ति तत्रैव तिष्ठन्ति, ततः वर्षे वर्षे तेषां प्रभावः निरन्तरं भविष्यति।

"यस्य अर्थः अस्ति यत् अल्पकालीनरूपेण, अल्पकालीनरूपेण अस्माकं यूवीजी (मूल्यवृद्धेः अधः) न्यूनैकडिजिसङ्ख्यासु सीमान्तं न्यूनतां पश्यामः" इति सः अवदत्।

ग्रामीणमाङ्गल्याः विषये तिवारी अवदत् यत् माङ्गल्याः क्रमिकपुनरुत्थानेन तस्य वृद्धिः आरब्धा अस्ति।

"अहं आशासे यत् उत्तम-मानसून-दृष्टिकोणेन सह यत् अस्माभिः th देशे पूर्वानुमानं प्राप्तम् अस्ति तथा च स्थूल-स्थितौ सुधारं कृत्वा, अस्माभिः एतत् पुनर्प्राप्तिः निरन्तरं भवति, अधिकं च त्वरिता भवतु इति द्रष्टव्यम्" इति तिवारी अवदत्।

इदानीं एच् यूल् इत्यनेन कम्पनीयां शीर्षस्तरीयपरिवर्तनानि अपि घोषितानि । बीपी बिद्दप्पा दक्षिण एशियायाः मानवसंसाधनस्य कार्यकारीनिदेशकरूपेण स्वस्य प्रबन्धनसमित्या सह सम्मिलितः भविष्यति।

"बिद्दप्पा अपि एचयूएल बोर्ड् मध्ये सम्पूर्णसमयनिदेशकरूपेण सम्मिलितः भविष्यति, टी शेयरधारकस्य अनुमोदनस्य अधीनम्" इति तत्र उक्तम्।

अनुराधा रजदान -- एचयूएलस्य मानवसंसाधनस्य कार्यकारीनिदेशिका तथा दक्षिण एशियायाः मुख्य एच् अधिकारी -- यूनिलीवरस्य मुख्यपुरस्कारसङ्गठनविकासपदाधिकारिणीरूपेण वैश्विकभूमिकायां नियुक्ताः भविष्यन्ति।

एषः परिवर्तनः २०२४ तमस्य वर्षस्य जूनमासस्य प्रथमदिनात् प्रभावी भविष्यति इति अत्र उक्तम् ।