जम्मू, समग्रकृषिविकासकार्यक्रमः (एचएडीपी) जम्मू-कश्मीरस्य कृषि-सम्बद्धक्षेत्रस्य कृते एकः गेम-चेंजरः अस्ति यः कृषकाणां समक्षं स्थापितानां चुनौतयः सम्बोधयितुं शक्नोति इति उपराज्यपालः मनोजसिन्हाः अवदत्।

रविवासरे अत्र उद्यानविभागेन आयोजितायाः लीचीमहोत्सवस्य कृषिप्रदर्शनस्य च उद्घाटनानन्तरं सिन्हा इत्यनेन एतत् वचनं कृतम्।

आयोजने एकं सभां सम्बोधयन् "एचएडीपी ज एण्ड के कृषि-सम्बद्धक्षेत्रस्य कृते क्रीडा-परिवर्तकरूपेण उद्भूतः। एचएडीपी-संस्थायाः नवविंशतिः परियोजनाः कृषकाणां समक्षं स्थापितानां चुनौतीनां निवारणस्य क्षमताम् धारयन्ति तथा च एतेन आयस्रोतानां विविधता भविष्यति।

सः अवदत् यत् एषा अद्वितीया उपक्रमः कृषकाणां कल्याणं प्रति तस्य प्रशासनस्य प्रतिबद्धता, तेषां समृद्ध्यर्थं नूतनान् मार्गान् अन्वेष्टुं दृढनिश्चयः च अस्ति।

सिन्हा इत्यनेन उक्तं यत् केन्द्रीयक्षेत्रे कृषि-उद्यानक्षेत्रयोः क्षमतायाः लाभाय प्रशासनस्य प्रगतिशीलसुधाराः नीतयः च कार्यान्विताः सन्ति।

सः सर्वेभ्यः हितधारकेभ्यः अभिनन्दनं कृतवान् तथा च एचएडीपी इत्यस्य प्रभावी स्थलगतकार्यन्वयनार्थं विशेषतया जम्मूविभागे सामूहिकप्रयत्नानाम् आह्वानं कृतवान्।

उपराज्यपालः कृषिविश्वविद्यालयेभ्यः समर्पितान् हस्तक्षेपान् कर्तुं आह यत् लिचीवृक्षारोपणक्षेत्रे कृषकाणां आयवृद्धौ योगदानं दातुं शक्नोति।

जम्मू-कश्मीर-प्रशासनेन आगामिषु कतिपयेषु वर्षेषु लीची-कृष्यर्थं प्रयुक्तं प्रायः १६० हेक्टेर्-भूमिं उच्चघनत्व-वृक्षारोपणरूपेण परिवर्तयितुं लक्ष्यं निर्धारितम् अस्ति एतत् लक्ष्यं प्राप्तुं प्रशासनात् आवश्यकं सर्वं समर्थनं साहाय्यं च आश्वासितवान्।

सस्यविविधीकरणं प्रति लघु-सीमान्त-कृषकान् प्रोत्साहयन्तः कृषकाणां योगदानस्य अपि सः प्रशंसाम् अकरोत् ।

उपराज्यपालः कृषकैः उद्यमिभिः च स्थापितानां स्तम्भानां दर्शनं कृतवान्, अपि च उत्तमैः स्तम्भैः विजेतानां अभिनन्दनं कृतवान्। अस्मिन् अवसरे लीचीसंवर्धनविषये पुस्तकमपि प्रकाशितम् ।