इस्लामाबाद [पाकिस्तान], पाकिस्तानस्य मानवाधिकारआयोगस्य प्रमुखेन अस्मिन् वर्षे मेमासे पाकिस्तान-कब्जितजम्मू-कश्मीरे क्रूरबलस्य उपयोगेन शान्तिपूर्णविरोधं दमनं कर्तुं मुजफ्फराबाद-इस्लामाबाद-नगरयोः सर्वकारयोः उजागरः कृतः।

मुजफ्फरबादनगरे पोजेके-नगरस्य निवासिनः पाकिस्तानस्य सुरक्षाबलयोः च मध्ये संघर्षे त्रयः जनाः मृताः, अन्ये १०० जनाः घातिताः च।

पाकिस्तानसर्वकारस्य, पोजेके-सर्वकारस्य च विरुद्धं षड्दिवसीयविरोधाः, धर्नाः, शटर-डाउन्, प्रदर्शनानि, चक्रजाम-हड़तालानि च मे-मासस्य ८ दिनाङ्के आरब्धानि, यत्र अनुदानित-विद्युत्-पिष्टस्य आग्रहः कृतः

नागरिकसमाजसङ्गठनानां कार्यकर्तृणां च वैश्विकगठबन्धनस्य CIVICUS इत्यस्य साक्षात्कारे एचआरसीपी अध्यक्षः असद इकबाल् बट् इत्यनेन उक्तं यत्, "हिंसायाः प्रथमसत्यापितप्रतिवेदनानां किञ्चित्कालानन्तरं पाकिस्तानस्य मानवाधिकारआयोगेन तथ्यनिर्णयमिशनं प्रारब्धम्। अस्माभिः ज्ञातं यत्... पोजेके-सर्वकारेण विरोधान्दोलनात् पूर्वं पाकिस्तान-सर्वकारेण अर्धसैनिक-नागरिक-बलानाम् आग्रहः कृतः आसीत्, येन आन्दोलनकारिणां विरुद्धं बलस्य प्रयोगस्य अभिप्रायः सूचितः आसीत्, यत् नियोजित-विरोध-विरोधात् दीर्घ-यात्रायाः च प्रायः एकसप्ताहपूर्वं मे-मासस्य ३ दिनाङ्के आरब्धम् आसीत्

संघीयअर्धसैनिकबलस्य पाकिस्तानरेन्जर्स् इत्यस्य संलग्नतायाः कारणेन महत्त्वपूर्णं वृद्धिः अभवत् । मुजफ्फराबादनगरे तेषां प्रवेशः, कथितः अनधिकृतबलप्रयोगः च हिंसायां योगदानं दत्तवान् ।

"रेन्जर्-सैनिकानाम् प्रवेशः, स्थानीयाधिकारिभिः सह तेषां समन्वयस्य अभावः, विरोधान् हिंसकरूपेण दमनार्थं नियोजिताः इति धारणा च हिंसायाः प्रेरणाम् अयच्छत् । मुजफ्फराबाद-नगरे संघर्षेषु त्रयः आन्दोलनकारिणः मृताः, अन्ये बहवः च घातिताः । रेन्जर्-सैनिकाः यदा आश्रयं गृहीतवन्तः तदा स्थितिः अधिका अभवत् अश्रुवायुगोलाबारी, गोलीकाण्डं च यावत्" इति बट् अवदत् ।

विरोधान्दोलनेषु प्रमुखघटनासु मे १० दिनाङ्के निर्वाचितव्यापारिनेतृणां शौकतनवाजमीरस्य निवासस्थाने पुलिस-छापः अभवत्, यस्य परिणामेण गृहीताः, संघर्षाः च अभवन् मे-मासस्य ८ दिनाङ्के मीरपुर-नगरस्य डोडियाल्-नगरे एकः सहायक-आयुक्तः एकस्य वृद्धस्य उपरि आक्रमणं कृतवान् इति कथ्यते । कोटली, मीरपुर, मुजफ्फराबाद-नगरेषु जेएएसी-नेतृत्वस्य उपरि दमनेन जनक्रोधः अधिकं प्रज्वलितः, येन सर्वकारीयाधिकारिणां सम्पत्तिषु च प्रतिकारात्मकाः आक्रमणाः अभवन्

सः अपि अवदत् यत्, "भविष्यत्काले दुरुपयोगं निवारयितुं आन्दोलनकारिणां विरुद्धं अत्यधिकबलस्य उत्तरदायीजनानाम् उत्तरदायीत्वं सर्वकारेण करणीयम्। PoJK नागरिकानां विरुद्धं अर्धसैनिकबलानाम् उपयोगः अपि अतीव चिन्ताजनकः अस्ति, पुनः न कर्तव्यः।

एचआरसीपी-प्रमुखेन एतत् बोधितं यत् पोजेके-नगरस्य स्थानीयप्रशासनेन मानवअधिकारस्य सम्मानः करणीयः, यत्र शान्तिपूर्णसमागमस्य स्वतन्त्रतायाः अधिकारः, अभिव्यक्तिः, जीवनस्य अधिकारः च सन्ति

सः तत्कालीनजनआवश्यकतानां निवारणाय अनुदानं मूल्यनियन्त्रणं च इत्यादीनां स्थायि आर्थिकराहतपरिहारानाम् अपि आह्वानं कृतवान् ।

असद बट् इत्यनेन अनुशंसितं यत् पोजेके इत्यस्य प्राकृतिकसंसाधनानाम् प्रबन्धनं स्थानीयाधिकारिभिः करणीयम्, तथा च पोजेके इत्यस्य जलस्य विद्युत् च उपयोगात् पाकिस्तानस्य अर्जनस्य समानरूपेण भागः करणीयः इति।

सः अन्तर्राष्ट्रीयसमुदायं PoJK इत्यस्मिन् सम्भाव्यमानवाधिकारस्य उल्लङ्घनानां निरीक्षणं कर्तुं आग्रहं कृतवान्, तेषां पुनरावृत्तिं निवारयितुं पाकिस्तानसर्वकारे दबावं च दत्तवान्।