परिवर्तनार्थं आह्वानं कुर्वतां स्वराणां मध्ये महाद्वीपे स्वस्य वर्चस्वं प्रतिपादयितुं उत्सुकाः सऊदी अरब-कतार-देशयोः प्रभावशालिनः फुटबॉल-राष्ट्राः अपि आसन् तथापि, असहमतिः विलम्बः अभवत् यतः केवलं ऑस्ट्रेलिया-जॉर्डन्-देशयोः व्यापकसुधारस्य विरोधे दृढता आसीत् ।

अस्य परिवर्तनकारी कार्यसूचनायाः पतङ्गे एएफसी अध्यक्षः शेख सलमान बी इब्राहिम अल खलीफा आसीत्, यस्य कार्यकालः अधुना टेर सीमायाः बेडयः मुक्तः अस्ति। सः पूर्वं निर्धारितसीमाभ्यः परं स्वस्य नेतृत्वस्य विस्तारस्य अवसरं सुरक्षितवान्, कार्यालये पूर्वमेव १४ वर्षाणि सेवां कृत्वा २०२७ तमे वर्षे पुनः निर्वाचनं प्रति दृष्टिपातं कृतवान्

परन्तु फीफा-सङ्घस्य शेख-सलमानस्य कृते अद्यापि एकः कानूनी बाधकः अस्ति ।बहरीनराजपरिवारस्य सदस्यः एएफसी सदस्यान् मतदानात् पूर्वं सूचितवान् यत् एएफसी विश्वपदकक्रीडायां "एकः आदर्शसङ्घः" भवितुम् आकांक्षति, फीफा-सङ्गठनेन सह

कार्यकालसीमानां निष्कासनस्य निर्णयः विवादैः विना नासीत्, एशिया-फुटबॉलस्य प्रतिष्ठां कलङ्कयन्तः पूर्वकाण्डानां कष्टप्रदस्मृतयः खनितवान् मोहम्मद बिन् हम्मम इत्यस्य परितः घूसस्य आरोपात् आरभ्य एएफसी-सङ्घस्य उच्चतम-स्तरस्य अन्तः भ्रष्टाचारस्य th-प्रकाशनपर्यन्तं मार्ग-सुधारः चुनौतीभिः परिपूर्णः आसीत्

फीफा इत्यनेन २०११ तमे वर्षे २०१५ तमे वर्षे च घटितस्य घूसस्य भ्रष्टाचारस्य च काण्डस्य प्रतिक्रियारूपेण राष्ट्रपतिपदस्य प्रतिबन्धानां निष्कासनं सहितं शासनसुधारस्य द्वौ दौरौ कार्यान्वितः, येषु सर्वेषु एशियाई फुटबॉलः सम्मिलितः आसीत्एकदा कतारस्य एएफसी-प्रमुखः मोहम्मद बिन् हम्मम् इत्यनेन त्रिनिदाद-देशे प्रचार-समागमस्य अनन्तरं भ्रू-लिफाफेषु ४०,००० डॉलरं नकदं प्राप्तम्, तदा सः २०११ तमस्य वर्षस्य फीफा-राष्ट्रपतिपदस्य प्रतियोगितायाः अयोग्यः अभवत्

गुआमस्य वरिष्ठः एएफसी-अधिकारी रिचर्ड लाई ब्रुकलिन्-नगरस्य संघीय-कोर-मध्ये दोषारोपणं प्रविष्टवान्, घूस-देयता-कार्यक्रमस्य भागरूपेण यत् शक्तिं i अन्तर्राष्ट्रीय-फुटबॉलं वर्धयति स्म, वर्षद्वयानन्तरं २०१५ तमे वर्षे घटितस्य घटनायाः परिणामेण लाइ इत्यस्य मते तस्य नियन्त्रणं कृतम् कुवैतदेशस्य एकेन समूहेन यत् २०१३ तमे वर्षे बिन् हम्ममस्य उत्तराधिकारी भवितुं शेखसलमानस्य साहाय्यं कृतवान् ।

एएफसी नैतिकमानकानां शासनप्रथानां च प्रति प्रतिबद्धतां दुगुणं कृतवती । साहसिकवक्तव्ये ते पादकन्दुकप्रशासकानां भविष्यत्पुस्तकानां कृते पूर्वानुमानं स्थापयित्वा उदाहरणेन नेतृत्वस्य अभिप्रायं घोषितवन्तः ।परन्तु एएफसी-सङ्घस्य परिधितः परं अस्य निर्णयस्य प्रतिध्वनयः सम्पूर्णे वैश्विक-फुटबॉल-क्रीडायाः परिदृश्ये प्रतिध्वनन्ति । फीफा-यूईएफए-योः स्वशासनदुविधायाः सामनां कृत्वा एएफसी-सङ्घस्य कदमेन स्पष्टः सन्देशः प्रेषितः-कार्यकालसीमानां बाधानां विरुद्धं अवज्ञायाः सन्देशः, अधिकारस्य पुनः पुष्टिः च

एएफसी-सदस्यसङ्घैः अपि २०२३ तः २०२७ पर्यन्तं कार्यकालस्य शेषकालं यावत् एएफसी-कार्यकारीसमित्याम् द्वौ नूतनौ सदस्यौ निर्वाचितौ ।

ताजिकिस्तानस्य मिजगोना महमदलीवा मध्यक्षेत्रस्य महिला एएफसी कार्यकारी समितिसदस्यरूपेण निर्वाचिता, कोरे गणराज्यस्य चुङ्ग मोङ्ग ग्यु पूर्वक्षेत्रस्य एएफसी कार्यकारी समितिरूपेण निर्वाचिता।एएफसी-कार्यकारीसमितेः द्वयोः नूतनयोः सदस्ययोः अभिनन्दनं कुर्वन् एएफसी-अध्यक्षः शैक-सलमान-बिन् इब्राहिम-अल-खलीफाः अवदत् यत्, “एशिया-देशस्य फुटबॉल-परिवारस्य पक्षतः, एएफसी-कार्यकारी-समित्याः सफलनिर्वाचनस्य कृते मिजगोना-महमादलीवा-चुङ्ग-मोङ्ग-ग्यु-योः अभिनन्दनं कर्तुम् इच्छति तथा च वयं पश्यामः आगामिषु वर्षेषु thei अमूल्यं योगदानं प्रति अग्रे” इति।

तदतिरिक्तं, काङ्ग्रेसेन एएफसी-विधानस्य अनुच्छेद-32.8 तथा 32.9, तथा च क्षणिक-प्रावधानानाम् एकं, संशोधनं/निष्कासनार्थं (यथा उचितं) अनेकसदस्यसङ्घैः प्राप्ताः प्रस्तावाः अपि अनुमोदिताः।

शेख सलमानः अपि अवदत् यत्, “एएफसी इत्यनेन गू गवर्नेंस इत्यस्य क्षेत्रे अविश्वसनीयाः प्रगतिः कृता, अस्माकं सदस्यसङ्घः क्षेत्रीयसङ्घः च टी धन्यवादं ददति यत् तेषां दृढसमर्पणं कृत्वा दृढं आधारं ठोसरूपेण स्थापयितुं यत् w विगतदशके एकत्र निर्मितवन्तः।“यदि वयं अस्माकं इतिहासस्य चिन्तनार्थं क्षणं गृह्णामः तर्हि एशियाई-फुटबॉल-परिवारस्य सर्वत्र एकतायाः प्रचण्डः भावः कदापि अधिकं प्रबलः न अभवत्, परन्तु सुशासनस्य प्रति ou प्रतिबद्धता आजीवनं अनुसरणम् अस्ति तथा च अहं यो-आश्वासनं दातुम् इच्छामि यत् वयं कदापि अस्माकं स्थानं न गृह्णीमः | इति कृते ।

“एते सशक्ताः आधाराः एकता च अस्माकं कृते मार्गं प्रशस्तं कृतवान् यत् कतारदेशे ou सर्वोत्तमः एव एएफसी एशियाई कपः वितरितुं शक्नुमः तथा च नवीनक्लबसुधाराः ये अस्मिन् वर्षे पश्चात् प्रवर्तयितुं सेट् सन्ति, येन एशियायाः क्लबक्रीडायां क्रान्तिः भविष्यति।

“अस्मिन् वर्षे प्रारम्भे २०२३ तः २०२७ पर्यन्तं कार्यदलस्य कृते एएफसी सुधारकार्यदलस्य गठनं अस्माकं अभिप्रायस्य अन्यः स्पष्टः संकेतः अस्ति यत् वयं सुनिश्चितं कुर्मः यत् वयं एकः मोडः संघः एव तिष्ठामः यः अस्माकं भविष्यत्पीढीनां कृते उच्चतमनैतिकमानकान्, शासनप्रथान् च निरन्तरं धारयति महान् क्रीडा” इति ।